________________
१८४
धर्मोपदेशमालायाम् गरुय-धणए विसूइयाए अदृज्झाणीवगओ मरिऊणोववण्णो महिसएसु । संपत्त-जोवणो गहिओ भम्महेण समारोविय-भरो वहिउमाढत्तो । खंतयसाहू वि तन्निधेएणं चिय पालिऊण निकलंकं सामण्णं जाओ वेमाणिय-सुरो । पउत्तावहिणा य दिट्ठो चेल्लय-जीवो संपत्त-महिस-परियाओ । पुव-सिणेहेण य काऊण पुरिस-वेसं गहिओ भम्महेहितो 5 महिसगो सुरेण । विउविओ गरुय-भारो । तओ तए विंधेऊण पुणरुत्तं भणइ- 'खंत ! न सक्कुणोमि अणोवाहणो, जाव अविरइयाए विण'त्ति । पुणरुतं च सुणेतस्स ईहापोहमग्गण-गवेसणं करितस्स जायं से जाईसरणं । सुमरिओ पुखभो । तओ कया तियसेण धम्मकहा । कय-भत्त-परिचाओ नमोकार-परायणो गओ देवलोए महिसओ त्ति ।
सुयदेवि-पसाएणं सुयाणुसारेण चेल्लय-कहाणं । कहियं जो सुणइ नरो सो विरमइ पावठाणाउ ॥ ति ।
चेल्लय-कहाणयं समत्तं ॥
नत्थि तवसो असज्झं तत्तो खंती तहा वि सुपसत्था । मोत्तूण महाग्खमए वंदइ सुरसुंदरी खु९॥ ७४ [नास्ति तपसोऽसाध्यं ततः क्षान्तिस्तथापि सुप्रशस्ता ।
मुक्त्वा महाक्षपकान् वन्दते सुरसुन्दरी क्षुल्लम् ॥ ७४] क्षान्तियुक्तमिति शेषः । कथमिदम् ?
- > [१००. क्षान्तौ क्षुल्लक-कथा] - एगम्मि गच्छे वासारत्तम्मि निग्गया भिक्खट्टा खमग-खुड्डगा । कह वि पमाएण वावाइया खमगेण मंडुकिया। चेल्लएण भणियं- 'महरिसि! मंडुक्कलिया तए वावाइया'। सेस-विवण्णाओ दंसिऊण भणियं खमएण- 'रे! किं दुट्ठसेह ! एयाओ वि मए वावाइयाओ? | ठिओ तुहिको खुड्डओ । आवस्सयकाले नालोइया खवगेण । चेल्लएण भणियं- 'खमगरिसि! मंडुकलियामालोएसु' । 'अहो! अन्ज वि दुरायारो अणुबंधं न मुंचई' चिंतंतो से ताडणत्थं रोसेण चलिओ गहिय-खेल-मल्लओ। अंतरे थंभए य 20 आवडिओ मओ समाणो जाओ जोइसदेवो । इओ य वसंतउरे नयरे अरिदमणस्स
राइणो सुओ अहिणा डसिओ । पडहय-पुवयं च मेलिया मंतिणो । तओ एगेण वाइएण लिहावियाणि दोनि मंडलाणि गंधणयागंधणयाहिहाणाणि । सुमरिओ सप्पागरिसिणो मंतो । सप्फुरयाए मंतस्स आगया नगरवासिणो विसहरा । तओ गंधणा गंधणमंडले
पविट्ठा, अगंधणा पुण अगंधणयम्मि । तओ पजालिया चिइया । भणिया अहिणो30 'जेण राय-सुओं डक्को, तं मोत्तुं सेसा गच्छतु । ठिओ एको अगंधणो । मंतिणा भणिय- 'विसं वा डंकाउ पियसु, जलणं वा पविससु' विद्धत्तणओ कहं वंतं पिबामि ?' त्ति पविट्टो जलणे । राय-सुओ वि गओ जममंदिरं । तओ राया सप्पाण रुट्ठो सप्पाहेडयं समावेइ । जो य अहिणो सीसमाणेइ, तस्स दीणारं देइ । एवं कालो वच्चइ ।
क.
ओ।
२ ह. क. सं°।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org