________________
10
एवं च वेरग्ग-मग्गावडियस्स, समारोविय-पसत्थ - भावस्स, समुच्छलिय - जीव- वीरियस्स, सुक्कज्झाणाण गयस्स, विसुज्झमाणं -लेसस्स, समासाइअ - खवगसेढिणो समुत्पन्नं केवलं नाणं । संपत्ता देवया । भणियं च णाए - 'पडिवज दव्वलिंगं, जेण वंदामो ।' पडिवंने य दव्वलिंगे वंदिओ देवयाए । पत्ता तियसा, अवहरियं तणाइअं, वुद्धं गंधोदणं च सह कुसुमेहिं । निव्वत्तियं सीहासणं । निसन्नो तत्थ इलाइपुत्त केवली पणमिओ भाव -सारं 1s सुरासुर - नरेंदाईएहिं । परूविओ सम्मत्त मूलो सवित्थरो दुविहो विधम्मो । पुच्छिया सव्वेहिं पि णिय-णिय-संसया, वागरिया केवलिणा । तओ विम्हिय-मणाए पुच्छियं परिसाए - 'कहं पुण एताए उवरिं ते एरिसो रागो जाओ ? ।' ततो णियय- वृत्तंतं कहिउमाढत्तो - "इओ य तइय-भवे वसंतपुरे नयरे अहं दियवर-सुओ अहेसि, एसा पुण
भारिया | नविन - काम - भोगाणि य तहारूवाणं थेराणं समीवे पवइयाणि । अवरुप्परं 20 च मुणिय-भव - सहावाण वि णावगओ हो । ततो देवाणुप्पिया ! अहमुग्गं तवं काऊ आलोय - निंदिय-पडिकंत पावकम्मो नमोकार - परो मरिऊणोव[व] नो सुरालए । एसा पुण जाइ-मयावलित्ता एताउ ठाणाओ अणालोइय-पडिकंता मरिऊण गया देवलो - गमि | अणुहूयं देव -सुहं । आउ-क्खए य चुओ समाणो उप्पन्नो हं इह इब्भ - कुले, एसा पुण जाइ-मयदो सेणं अहम - कुले जाया । तओ पुव्व-भव-ब्भासेण जाओ मे एयाए " उवरिं गरुअणुरागो ।" एवं णिसामिऊणं कहियं भावेंतीए जाईसरण - पुवयं समुपपन्नं ती वि केवलं । एवं चिय राइणो, महादेवीए य । चत्तारि वि केवलिणो जाय ति । अवि य -
२६
धर्मोपदेशमालायाम्
भक्खेणं, पयंगेणेव रूवमित्त विनडिएणं । इमं सयल-जण-निंदणिजं लंखय - कुलमणुसरं तेण मलिणीकओ कुंद-धवलो ताय - वंसो । ता संपयं कत्थ वच्चामि ?, किं करेमि ?, कस्स कमि ?, कहं सुज्झिस्सामि ? त्ति । अवि य
इय एवंविह-चिंताउरेण दहूण ईसर - घरंमि । पूजते मुणिणो वहूहिं रह- सरिस - रूवाहिं || ताण्णा कय-पुण्णा एते कुल-गयण- पायड-मियंका । जे भित्थिय-मयणा जिणिंद-मग्गं समलीणा ॥
एत्तिय कालं णु वंचित म्हि जं सेविओ ण मे धम्मो । इह पि समण धम्मं करेमि एताण आणाए ||
30
जम्मंतर - क - पुना णिमित्त - मित्तेण केइ बुज्झति । जह एते चत्तारि विसंबुद्धा साहु-धम्मंमि || उवणओ कायat |
सुदेव - पसाएणं सुयानुसारेण साहिअं एयं । संपत्त-तिवग्ग- सुहो निसुँणतो केवली होइ || ॥ इलाइपुत्त-कहाणयं ॥
१ ज. णादि । २ ज ण । ३ म. मु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org