________________
सत्सङ्गे वकचूलि-कथा। "पावाण वि ते पावा महाणुभावाण लेंति जे दोसे ।
अहवा अहं पि पावो जं मे वयणं निसामेमि ॥" तओ दु(ढ)किय-मुहा उसरिया से दिहिपहाउ । पत्ता किंपागफल-रुक्ख-ग्गहणे । भक्खियाणि किंपाग-फलाणि, पसुत्ता दीहर-निदाए। पयाणय-समए वाहरिया वि जाहे ण देंति पडिवयणं, ताहे सयं देट्ठा जाव मया । 'अहो! देट्ठो वि महानिही, ण मए । पावकंमेणोवभुत्तो' भावेंतो थेव-जोहो त्ति काउ'(उ?) पडिनियत्तो नियय-निवासाभिमुहं । लजमाणो पवेहो अद्धरत्तंमि निय-वासहरे । दिट्ठा दीवुजोएण पुरिसेण सह पसुत्ता भारिया । समुप्पन्न-महाकोवानलेण आयड्डियं' रिउ-करि-कुंभ-मुसुमूरण-पच्चलं करालकरवालं ताण दोन्ह वि वावायणत्थं । ततो सुमरिय-वय-विसेसो सत्त पया णिखेवकालचेट्ठिउमाढत्तो । इत्थंतरंमि पीडिजंत-बाहुलयाए पलत्तं से भयणीए- 'हले! मा मे बाहं ।। पीडेसि ?' 'अहो! मम भगिणीए एस सद्दो' त्ति संजाय-संकेण उट्टविय पुच्छिया सा तेण । 'को एस वोत्तंतो?' तीए भणियं- 'तुह नीहरियमेत्तस्स गामंतराउ अहमागया । तक्खणं च समुवट्ठियं तुह जाया-समीवे घेच्छणयं । भणियं च णाए- 'वंकचूलिणा विणा ण पेच्छामो' । मए भणियं- 'अहं वंकचूलि-णेवत्थं काऊण ते दुइयाए पेच्छिस्सामो' । ततो समाढत्तं पेच्छणयं । दट्ठण णिदाभिभूयाओ तह वि य पसुत्ताओ दोन्नि। वि । वंकचूलिणा भणियं
"महानुभाव संपर्कः कस्य नोन्नतिकारकः । ।
पद्मपत्रस्थितं वारि धत्ते मुक्ताफलश्रियम् ॥” इत्यादि । अन्नया पत्तो विगारधवल-महाणरेंदाहिट्ठियं सिरिपुरं । भमंतेण य निय-रूवाणुरूवलोगा मुणियाणि नाणाविह-रेत्था-पूरियाणि अणेगाणि मंदिराणि । चिन्तियं तेण - 'किं" देवदत्तवणिणो गेहाओ अवहरामि दवं ? अहवा न जोत्तमिणं । जेण महाकिलेसेण तमज्जियं ति। अवि य- "करिसघये लूहणाओ जं तेण समजियं धणं वणिणा ।
तं जइ गिण्हामि अहं ता नूण विवज्जि(ज)ए वणिओ ॥" ता पइसामि देवसम्म-दियाइणो गेहं ? । एयं पि न जोत्तं । अवि य-“परदव-वित्तिणो भिक्खुणो व जइ बंभणस्स गेहाओ।
गेण्हामि कह वि दत्वं ता नूण न होइ एसो वि ॥" ता किं पविसामि विस्सनंदिणो सोनारस्स गेहे ? एयं पि न सुंदरं ति । अवि य - "जो वंचिऊण दिढेि न(ल)वमेत्तं हरइ कह वि वे(णि)क्खस्स ।
_तमहं सुवन्नचोरं मुसमाणो नूण लज(जे)मि ॥" ता किं पविसामि मय(इ)रापालय-कल्लवालस्स गेहे ? एयं न जोत्तं ति । अवि य- "जं मज-संधणाओ गुरु-पावाओ समन्जियं तेण ।
दत्वं तं पावफलं को गेण्हइ पाव(ण)-सरिसो वि? ॥" ता किं मयणपडागाए गणियाए गेहं पविसामि ? । एवं पि न सुंदरं ति । १ ह.क. ओ। २ ह. क. ज. हिधरिओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org