________________
धर्मोपदेशमाला
तेमणे ऐदम्पर्यथी जाणीने, अने चिर- लिखित महापुस्तिकाओ जोईने पोताना मति-वैभव प्रमाणे करेली त्यां जपावी छे
१२
"आसन केशगच्छे निखिलगणभृतो ये पुरा सप्रभावा,
दम्पर्याद् विदित्वा चिरलिखित महापुस्तिकाभ्योऽपि दृष्ट्वा । ग्रन्थे गच्छप्रबन्धे निजमतिविभवोन्मानतो निर्मितेऽस्मिन्
प्रोsहं तानशेषानपि न हि विदिता ये मया तेऽत्र नोक्ताः ॥ ७३२ ॥ श्रीविक्रमार्काद् दहनाङ्क-वह्नि- शशाङ्क [ १३९३ ] संख्ये शरदि प्रवृत्ते । गच्छस्य सम्बन्धचरित्रमेतत् श्रीकक्कसूरी रचयाञ्चकार ॥ ७३४ ॥ श्री पार्श्वोत्पच-रत्नप्रभ गुरु- निबिड - स्थूलमूलप्रबन्धः,
कृष्णर्थ्याद्यप्रशाखाततिपरिकरितः साधु-साकार-पत्रः । लच्छायः कीर्ति - पुष्पः शुभशतफलितः श्राद्धपक्ष्याश्रितो यः,
श्रीमानू केशनामा स भुवि विजयतां कल्पशाखीव गच्छः ॥ ७३५ ॥”
उपर्युक्त प्रबन्धमा ( श्लो. १८८ थी २०५ मां ) जणान्युं छे के - "त्यार पछी फरी पाछा बीजा यक्षदेवसूरि या ते बिहार करता अनुक्रमे मुग्धपुर ( मूढारा ) नामना श्रेष्ठ नगरमा आव्या हृता । त्यां म्लेच्छोनो भय उत्पन्न थतां तेमणे वृत्तान्त जाणवा माटे शासनदेवीने मोकली हती, तेणीने म्लेच्छोना देवोए पकडी छती । सेओ आवीने निरन्तर कहेता हता के ' म्लेच्छो आपणा मन्दिरमां छे' तेमना वचननी प्रतीतिथी पूज्य, ते ज प्रमाणे जनोने कहता हता । दैवयोगथी अकस्मात् म्लेच्छ - सैन्य आव्युं, त्यारे शासनदेवीए जल्दी आवीने कर्तुं केम्लेच्छो आव्या, .......हे प्रभो ! हुं शुं करूं ?, व्यन्तरो वडे पकडाई हती, हमणां ज मने छोडी छे, तो म्हारो शो दोष छे ?, एम कहीने देवी गई; सूरि देव - गृह ( मन्दिर ) मां गया, देवताऽवसर ( देव-सामग्री ) आपीने तेम ने साधुओने मोकल्या । सूरिजी पोते पांचसो मुनिओ साथे कायोत्सर्ग ( ध्यान ) मां रह्या । एवी रीते रहेला केटलाक साधुओने [ म्लेच्छोए ] पकड्या, केटलाकने मार्या; बन्दी तरीके रहेल, म्लेच्छ थयेला एवा पण श्रावके सूरिजीने छोडाव्या, अने साथ पोताना पुरुषो आपीने तेमने सुखेथी खट्टकूप ( खाटू )पुरमा पचाड्या, कारण के मनुष्योनुं भाग्य जागतुं होय छे -
“त्वा सह स्वपुरुषान्, खट्टकूपपुरे प्रभुम् । प्रापयच्च सुखेनैव भाग्यं जागर्ति यन्नृणाम् ॥ १९६ ॥
या वसता श्रावकोए पोताना पुत्रो आप्या, ते ११ जणने पूज्ये दीक्षित कर्या । पूर्वोक्त बने मुनिओ देवतावसर (देव-सामग्री ) लइने मळ्या । त्यांथी पूज्य, परिवार साथ आघाट नगरमां गया । त्यां पण श्रावकोए गच्छना उद्धार माटे पुत्रो आप्या, केटलाके संसारना वैराग्यथी पोतानी मेळे ज दीक्षा स्वीकारी। विक्रमथी एक ( ? आठ ) सो ने कंइक अधिक काल गयो, त्यारे श्रेष्ठ चरित्रवाळा ते यक्ष देवाचार्य थया । "श्रीविक्रमादेक (? दष्ट ) शते किंचिदभ्यधिके गते । तेऽजायन्त यक्षदेवाचार्या वर्यचरित्रिणः ॥”
जे मुनीश्वरे स्तम्भतीर्थ ( खंभात ) पुरमा संघे करावेल पार्श्वने मन्दिरमां स्थाप्या हता. बहु परिवार थ, कोइ बुद्धिनिधि शिष्यने 'कक्कसूरि' नामथी पोताना पदमां गुरु ( गच्छ नायक ) करीने ते खर्गे गया । से ( ककसूरि ) ना पट्ट पर, गुरुना गुणोथी आश्रित सिद्धसूरि गुरु थया; तेमना यक्ष महत पदमा रह्या हता । तेओ चारित्रवंत होवा छतां पण शुभ परिणामनो विचार करीने, आदरथी नियश्रित थइने प्राये खट्टकूपपुरमा रहेता हता; गुरु ( गच्छनायक ) स्थापया बिना, स्वर्गे जतां सर्व प्रकारनी गच्छ-वाहकता यक्ष महत्तर करता हता । "तत्पट्टेऽभूत् सिद्धसूरिगुरुगुरुगुणाश्रयः । यक्षा भिख्यस्तस्य शिष्यो, महत्तरपदे स्थितः ॥ २०३ ॥ स प्रापोऽभूत् खट्टकूषे, चारित्र्यपि विचिन्त्य च । शुभोदकं श्रावकाणामत्यादरनियन्त्रितः ॥ २०४ ॥ सिद्धसूरिगुरौ स्वर्गमस्थापितगुरौ गते । गच्छवाहकतां चक्रे, सर्वा यक्षमहत्तरः ॥ २०५ ॥”
" आ तरफ मथुरापुरीमां नान नामना कोई सुबुद्धि, कोइ एक आरण्यक ( वनवासी ) गुरुनी पासे दीक्षा लहने सर्व सिद्धान्त भण्या हता, अने पुरीनी समीपना वनमां व्रत पालन करता हता; तेमने पहेला ऊकेशगणना नायक यक्षदेने ननसूरि नामना आचार्य कर्या हता; तेमनी पासे कृष्ण नामना विप्रे व्रत स्वीकार्य ह । स्वल्प आयुष्यवाळा ते मनसूरि, बीजा भविकोने पण पोताना हाथे दीक्षा आपीने खर्गे गया । त्यार पछी
Jain Education International
नामना शिष्य श्रावकोना अति सिद्धसूरि गुरु
For Private & Personal Use Only
www.jainelibrary.org