Book Title: Uttaradhyayan Sutram Part 04
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २५ जयघोष - विजयघोषचरित्रम् मूलम् -- जहिंत्ता पुव्वसंजोगं, णाइसंगे ये बंधवे ।
जो न सर्जइ एएसु, "तं वैयं बूम माहणं ॥ २९ ॥ ----
" छाया -- त्यक्त्वा पूर्वसयोगं, ज्ञातिसङ्गाँश्च बान्धवान् । यो न सजति एतेषु तं वयं ब्रूमो ब्राह्मणम् ॥२९॥ टीका - - ' जहित्ता' इत्यादि --
पूर्वसंयोगं = मात्रादिसंवन्धं ज्ञातिसङ्गान् = स्वस्रादिसम्बन्धान् च पुनः बान्धवान्=भ्रात्रादींश्च त्यक्त्वा यः पुनरेतेषु सम्बन्धेषु न सजति = अभिष्वङ्ग न करोति, तं जनं वयं ब्राह्मणं ब्रूमः ॥ २९ ॥
:- किं च - वेदाध्यनं यजनं च त्रायक्रम्, तद्योगादेव ब्राह्मणो भवति, न तु स्वदु
३१
चित गृहस्थों में जो आसक्ति नहीं रखता है ( तं वयं माहणं बूम - तं वयं ब्राह्मणं ब्रूमः) उसको हम ब्राह्मण कहते हैं । इस गाथाद्वारा पिण्ड विशु द्विरूप उत्तरगुणसे युक्तता प्रदर्शित की गई है ॥२८॥
'जहित्ता' इत्यादि
• अन्वयार्थ – (पूव्वसंजोगं णाइसंगे बंधवे जहित्ता - पूर्वसंयोगं ज्ञातिसंगान् बान्धवान् त्यक्त्वा ) माता आदि रूप पूर्वसंबंधको सास आदि संबंधरूप ज्ञातिसंगको तथा भ्राता आदिकोंको छोडकरके पुनः (एएसु एतेषु) इनमें (जो - यः) जो ( न सज्जइ - न सजति) अभिष्वंगरूप परि णाम नहीं करता है अर्थात् आसक्ति नहीं करता है (तं वयं माहणं बूमतं वयं ब्राह्मणं ब्रूमः ) उसको हम ब्राह्मण कहते हैं ॥ २९ ॥
वेदाध्ययन और यजन जीवको त्राण करने वाले होते हैं इसलिये न्मने पश्चात् परिथित गृहस्थीमां ने न्यासति रामता नथी. तं वयं माहणं बूमतं वयं ब्राह्मण ब्रूमः खेभने सभी ब्राह्मण उडी मे छोयो, म गाथा द्वारा पिंड विशुद्धि३य उत्तर गुणुथी युस्तता अहर्शित उरेस छे. ॥ २८ ॥
""जहित्ता " - धत्याहि !
.
ترا
5
-मन्वयार्थ — पुव्वसंजोगं णाइसंगे बंधवे जहित्ता - पूर्वसंयोगं ज्ञातिसंगान् बान्धवान्
સંબંધરૂપ જ્ઞાતિસંગને
भांजो - यः । पाशु
ચવવા 'માતા આદિરૂપ પૂર્વ સંબંધને સાસુ આદિ तथा लाई थे।' वगेरेने छोडीने पछीथी एएसु- एतेषु ने प्र॑भारत। नं सज्जइ-न सजति संबंध रामता नथी, अर्थात् यसति ता नथी, અને જ અમે બ્રાહ્મણ કહીએ છીએ. ૫ ૨૯ ॥
વેદ અધ્યયન અને યજન જીવેાને ત્રાણુ કરવાવાળા હાય છે, આ કારણે