Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 43
________________ 28 MAH TKARVIA VIBIIANGA Sraddadhāsi tena hi tvam Mānava yena te niveśanam tenopasamkrama. upasamkramya Sankhakunjaram evam vada saced bhavāñ Chankhakuñjaro 'smākam pūrvikäyām jātaḥ pilībhūt Taudeyo 'dhiroha gonikästrtam paryankam. adhiroksyati adhırüdlam caivam vada. saced bhavāîn Chanbhakunjaro 'smūkam pūrvihāyām jūtah pitābhūt Taudeyah paribhuñjita bhavān aśmantahopadhânāyām kāinsyapātryāın sālımāmsoda nam paribhohsyate. bhuktavantam enam vada. saced bhavāñ Chankhakunjaro 'smākam pūrvikāyām jātaḥ pitābhūt Taudeyah yat te 'smākam maranasamaye mama santa svāpateyam nopadaršitam tad upadarśaya. upadarśayisyati. Atha Suko Mānavas Taudeyaputro Bhagavatā bhāsitam udgļhya paryavāpya yena svaka in niveśanam tenopasakrāntah. upasamkramya Sankhabuñjaram etad avocat saced bhavāñ Charkhakunjaro 'smākam pūrvikāyam jātah pıtābhūt Taudeyah adhiroha goņıkāslrtaparyanke 'dhirudham cainam evam «ha saced bhavan Chanhhakuñjaro 'smākam pūrvikayam jātah pilābhut Taudeyah paribhuajıla bhavān'aśmanlahopadhänāyām kamsyapătryaih sälimansodanam. paribhuktavān. bhuktavanlam cainam evam äha. saced bhavi ì ? Chanhhakuõjaro 'smākam pūrvikāyām jälah pitūbhūt Taudeyah yat te 'smākam maranasamaye mama santam svāpateyam nopadarsitam " tad upadarsaya. atha Sankhakunjaro gonikäststaparyankäd avatırya yenänyatamapurāņavāsagrham tenopasai krintah. upasaukramya caturah * paryankapādukän pāda"nakharikābhir avalil hitamadhyam ca mukhatundakenopajighrati. yataḥ sa Suko Māravas Taudeyaputraḥ kṣtākļtasya hiranyasuvarṇasya caturo luhasamghātān adhigatavān madhyāc ca sauvarnaka mandalum. Atha Suko Māṇavas Taudeyaputras tat suvarnan gopayitvā hạştatuştodagrapritisaumanasyajātah Srāvastyā nışıramya yena Bhagavāms tenopasarkrāntaḥ. tena khalu punaḥ samayena Bhagavān anekaśatāyām bhikṣuparsadi purastān nişanno dharmam desayati'. adrāksid 1. A paribhuñjantam bhayavin. 2. A bhagavantam 3. B commenco ici. 4 A caturuparyo, Cht traduit « au-dessous d'un lit de santal » (donc candanupary) Chs. « avec son muscau et ses pieds, il fouille au-dessous des quatre pieds d'un lit >> (donc comme B) 5 A pūdukapodanah hu'. Le mot nakhurikā manque à PW. muhhatundu n'est attesté que dans la langue bouddhique, comme paryuvāposur. 6. A sainghātü Cht tradut «jaric ». Ni saighāta, ni sumghafi n'est connu dans ce sons. Le mot ghata « cruche » doit se trouver à la base du torino employé 10. 7. A saindeśayate

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254