Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 85
________________ 70 MAILĀK ARMAVIBHIANG. Hillisālagrhapater avadānam. sa kila pūrvajanmani matsari bhavati. atha tasya gļhadvāre Tagarasikhi nāma pratyekabuddha āgataḥ. tasya bhikṣā dattā. tena drstvādiyamāpā tena ksavanaye na ca bhiksā dattā!. sa ca pravrājitah paribhrastaḥ. sa tena karmanā divyamānusyakāh sampattayo 'nubhūya Srāvastyām agra" kulikaputraḥ pratyājālo matsari kālagataḥ tasya dravyam rājñā Prasenajitāputrakam gļhitvā Satavarge āgame PrasenajitsamyuktesuRājopakirņakam nāma sūtram Prasenajid Bhagavatah kathayati. iha Bhagavann agrakulikaḥ kālagatah. tasya mayāputrakam svāpateyam gļhitam. Bhagavān āha. katiyanı* mahārāja gļhapater dravyan gļhitam. sa āha 6. śatam Bhagavan satasahasrāņām yad āhatam parišiştam dravyam aparimitam anāhatam. Bhagavān āha. idam tasya mahārāja saplamam aputrakam dravyagrahanam. yat tena Tagarasikhi nāma pratyekabuddhah pindapātena? pratipīditah. tad asya karma pariksīņam anyac ca kućalamūlam na krtam. tenādya' prathamāyāın rātryām Mahāraurave narake pacyate tatra Bhagavān gāthā bhāșate dhanai dhanyam jātarūpam gavāśvamanikundalam dāsakarmakarā bhrtyā ye cânye anujivinaḥ mriyamāṇasya nānveti nāpi ādāya gacchati yat tena kịtam bhavati kalyāņam atha pāpakam tad dhi tasya svakamo bhavati tac ca ādāya gacchati lasmāt kuruta punyānām nicayam 10 sām parāyikam peu différente et sans les stances, se rencontre dans l'Ekottara Agama chinois, chap 13, Tok XIII, 1,552, lo marchand y est appelé Po t'i (Bhadrika ?). - La mention du (ou dos) Prasenajtsamyukta ajoutée à cello de Šatavarga prouve que le Satavarga Agama est identique au Samyukta ou le contient, la division du Samyukta chinois est en 50 sections ISıc A. B tena drstā diyamānā tena kru — sa ca pravrăjitah parıbhrastah Il y a évidemment une lacuno ici, pour la compléter, on peut se reporter au récit du Samyukta ou encore à l’Atthakathā du Dhammapada, vers 355 qui reprend et complète le récit du sutla 2 B āryakulihao piajāto 3. A "samyukle rūjāvallakain nāma B marque une lacunc entre Prasenajıtāpu- - et Otava, ge, lacune que la construction décèlo Lo sutta palı porte le titre do Aputtaka. 4 B kevati. 5 A om 6 B ya āhatam. A jahy upāhatam 7. B pindahena 8 A prathamain rātrun Raurave mahāndrake 9 A sukham 10. A tasmāt punyānı kurvita niravam

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254