Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 168
________________ (KARMAVIBHANGOPADESA.] Sankhaksiramạnālakundakumudaprasmerahāraprabhaiḥ suvarṇāgurudhūpadurdinatalaiś cañcatpatākādharaih ślāghyair dhātuvarair vanandharanibhair 'sbhūr yasya) sambhūsitā tam vande suranāgayaksamu kutāvyāghrstapādam munim. jayatu saddharma ity āha bhiksā śrutasomā?. asti karmālpāyuhsamvartaniyam asti karmālpāyuḥsamvartaniyam iti karmagatir yathānvāyaḥ vistarena vibhaktā. daśānusamsāh pravrajvāranyakatve bhaiksvacaryāyām daśa vaiśāradyāniti sarve kāmagunā yathānyāyam yuktāḥ daśānusamśās Tathāga tacailyāñjalikarmagandhapuspacchattrānam. katham daśānusamsāh. nanu Bhagavatā sūtram uktam Ekottarike yāvanto'bhiksavah satvā apadā vā dvipadā vā catuspadā vā bahupadā vā Tathāgatas tesām satvānām agrata ākhyayate. yadıdam arhan samyaksambuddha iti vistarah. gāthā coktā “. evam acintiyo buddho buddhadharmo' py acintiyah yadi dharmo nv acintyo buddho 'py acintyo acintyaprasannasya vipāho 'pi acintiyah. I A dhātudharair bhayambhūsitii; mais le mètre exige au lieu des deux brèves do bhava trois syllabes, deux longues survies d'une brève, j'ai rétabli, par hypothèse bhūr rasva Le mot vanandhara m'est inconnu, j'ignore si c'est un mot nouveau ou une crreur de scribe 2 SIC A Peut-être bhihsul srutasomah 3 A ehottarıkayāvastrā Le passage correspondant en pali se trouve Angutt II, 34 (34, § 1) yāvalā bhukh have sattā Le sūtra parallèle dans l'Ekottara chinois est Tok XII, 1, 46a (et aussi Samyukta, ibid XIII, 3, 834) 4 A evam acıntanīyā buddhadharmo 'p, acınteyam yadı tava nu acintyo buddho 'py acintvo 'cinte prasannasia vipāko 'py acintyah || Il me semble impossible d'établir une stance avec le texte donné par A. Mais la

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254