Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 172
________________ KIRVAVIBHA GOPADESA 157 sūtresu dvādaśayojadiko devānām samnipātah. yathā Mahāprātihārye 'kanisthikādibhir devaih pūjitah mahāprātihāryam ca drstvānekāni tirthaharaśatāni pravrajitāni, yathā ca tāpasā Uruvilvākāśvapaprabhịtayah pravrajitāh' parivrājakāś ca Sāriputra Maudgalyāyanaprabhrtayah prav rajitah brāhmanās ca Brahmāvu(pūraśāvino) VasisthaBhāradvājaprabhịtayo 'bhiprasannās tathā rājānaḥ PrasenajidBimbasāraprabhrtavaḥ grhapatayaḥ AnāthapiņdadaGhosilaprabhịtayaḥ. evam devānām ye 'gryă manuşyānām ca te 'bhiprasannā Bhagavati anenāpi hāraṇena Bhagavān agryah. api ca yathaikottarik gratāsūtra uktam agradharmasamanvāgato devabhūta manuşyagryah prāptah pramoditah. etad uktam bhavati nirvāṇagāmi dharmo 'dhigatah. tena kāraṇenāgryah. kim kāranam pūrvam api bodhisatvabhūtam devā upasamkrāntāh yathā Govindasūtre Satavarge ca Tāpasasūtra Indra upasamkrāntah' nanu tadāgradharmasamanvāgatah sāmpra tam nirvaņagāmi mārgo'dhigatah tenāgryah. evam api desită dharmāh. kecid āhuḥ buddhaḥ parinirvịto moksam prāptaḥ tasya vat stūpe dattam pratimāvām vā dhūpa puspädikam kah pratigrhnāti vadā buddhah parinirvşta evocvate. aśraddhaitadvākram purato vā pāpataram vesām buddhaśāsanasiddhānto na viditah ya esa dharmo Bhagavatā desitah etad Bhagavataḥ śariram sa cădya tisthatı tasminn antarhite buddhaḥ parinirvịto bhavisyati yāvad dharmas tişthati tāvad buddho na parinirvāpayati kım kāraṇam (hi) dharmasariram Bhagavatah sariram pāramārthikam. tena dharmena yadā desitena srotāpattiphalam präpsvate sakrdāgāmıphalam anāgāmiphalam cārhatvam ca] etadartham cāsmākam pravrajyā phalaprāptinimittam. buddhas tisthati phalāni prāpsyante na parinirvştah tatrāyam dosah svād asmākain tv adyāpi phalāni prāpvante. ārabdhaviryānām na kimcid duskaram, buddhe tisthamāne kartavvam elat sarvam I Sic A Peut-être Puşkarasārın 2 Pour l'Agratāsūtra, cf sup p 155, n 4 , je n'ai pas retrouvé le texte correspondant A écrit devabhūlo manuasvo 'grvah nirvanagāmınah dharmo. 3. Le Govindasūtra est probablement le Maha Govinda du Digha (19) = Dirgha (3), Indra y exalte le Bouddha, mais ne lui rend pas exactement visite Il y a donc là une difficulté - Quant au Tāpasasūtra, je ne connais pas de sūtra ainsi intitulé dans le palı ni dans le chinois Le Satavarga (Igama] désigne peut-être, comme nous l'avons vu plus haut (p it sq) la collection des Agamas, ou tout au moins du Samyukta et du Madhyama réunis Le Majjhima a un sutta où Indra vient bien visiter le Bouddha et l'interroge sur une question apparentée au lapas, c'est le Cūlalanhäsankhaya (37), mais ce sūtra manque au Madhyama chinois, tandis qu'il se retrouve dans le Sayuhta (Tok XJII, 3, 6b) et dans l'Eloltara (VII, 1, 39").

Loading...

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254