Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 175
________________ 160 nirmaya Bhagavan devalokāvatirnah prathamam vanditaḥ sa tusṭā maya Bhagavan prathamam vanditaḥ. tasyaś ca [......] tam jñātvā srotapattiphalam praptam. etad darśayati. na matapitṛsambhavena sarirena varnitena vandito bhavami. yena phalam praptam tenäham vanditaḥ. etadartham eva ca tatra gathoktā. KARMAVIBHANGOPADESA sa anenapi kāraṇena dharma eva Bhagavataḥ sariram. yatha ca Bodhimulasütre Bhagavan Ayodhyāyām viharati. atha paścimesu janapadeṣu dvau bhiksu prativasataḥ sakhāyau. tau Bhagavaddarśanaya prasthitau mahāṭavyām prapannau trsārtābhyām tābhyām pāniyam praptam ekena tṛsitena pitam. dvitiya āha naham Bhagavataḥ śikṣām atikramiṣyami. aparisravam sapranakam etat pānīyam iti dharmaś ca Bhagavataḥ sariram tam anupalayatā drṣṭa eva maya Bhagavan 3 trsarto Bhagavantam namaskurvan kalagatah prasannacittas ca devesupapannah. dvitiyo bhiksuh saprāṇakam pānīyam pitvānupūrvyena bahubhir divasair Bhagavataḥ samipam gatah. sa ca devesupapanno bhiksuh purvam gatah. yena saprānakam pāniyam pitam tasya bhiksor Bhagavata matapitṛsambhavam sariram darsitam etan mama sariram pasya. sa ca devalokopapanno bhikṣur Bhagavatoktah darśaya sariram te. devaputrasariram divyam darsitam sa bhiksuḥ samvignaḥ prechati. Bhagavan kim idam Bhagavan aha. ya eşa devaputro 'nena tṛṣnārtena saprānakam udakam na pitam. maya yathokta sikṣā raksita. eṣa dvitiyo mātāpitrsambhavam sariram draṣtukāmah saprānakam paniyam pitvaitasya maya matapitṛsambhavam sariram darsitam. etac chariram pasya. yady anena kaścid guno na drsṭas tena ca mātāpitrsambhavam etac chariram drṣtam na tenaham drṣtaḥ. etadartham eva gathoktā. bhagavūn manusyapratilabhena svargānāṁ gamanena ca pṛthivyām ekarajyam ca srotapattiphalam param I Corr vanditena 2 Le texte visé ici a un parallèle tout à fait exact dans un récit du Vinaya des Mula Sarvastivadins, Ksudrakavastu, ch v (Tok XVII, 1, 16-17), auquel Yi tsing fait allusion dans le Nan hai ki koei, trad Takakusu, A Record p 32 Les deux bhiksus de ce récit viennent « des pays du Sud » et se rendent à Śrāvasti, les vers qui terminent le récit distinguent comme ici les deux corps pour exalter le corps do Loi - Pour une autre utilisation du même thème, cf Jātaka 31, introduction, et aussi Cullavagga V, 13, 2. 3 Ea corr. ms dharmas ca bhagavatah sariratarā 'nupālayantam drstvawa mayā 4 Sic ms.

Loading...

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254