Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 182
________________ KARVA VIBHA GOPADESA 167 tasmād aneka prakāreņa tesām pūrvābhiyogaḥ kārya iti. na caitad anartham uktam atraikottarikāsūtraṁ pratyavagantavyam'. trinimāni bhikṣavah pracchanpavāhiniti. katamāni triņi mātrgrāmaḥ kūtakārsāpaņo brāhmanānāṁ siddhāntah trinimāni bhiksavaḥ vivṛtāni sobhanti. iti. katamāni trini. candramandalam sūryamandalam buddhavacanam. imānı triņi vivștāni cobhanti vāny etāni pariksākāraṇāni devapūjäprajāpatiprabhrtinām sadā kāryam adhikrtya Bhagavatoktam brāhmaṇānām siddhāntah pracchannavāhi. MahāKarmavibhanga ucrate mahānti karmāni atra vistarena vibhaktāni tasmān Mahākarmavibhangah samgrahasārakarmavibhangasarvasārakarmanăm hinotkrstamadhyamāni vistarena kathāmukhāni darsitāni. tasmād api Mahākarmavibhangah. gotrāntariyāņām Abhidharmasamyuktesu. Mahākarmavibhango nāma samāptaḥ. ye dharmā hetuprabhavā hetum tesām Tathāgato hy avadat tesâm ca yo nirodha evalvadi mahāsramanah. syād rājā dhārmikaś ca pracuragunadhrto dharmayuktāś ca sarve kāle varsantu meghāh sakalabhavaharā raudrasaṁsāraduhkhāt. udakānalacaurebhyo mūsikebhvas tathaiva ca raksitavvam prayatnena mayā kaştena lekhitam. yādssam pustakam drstvā tādssam likhitam mayā yadi suddham asuddham vā mama doso na vidyate. bhagnaprsthakatigrivas taptadrsțir adhomukhah raksitavyam prayatnena jivam iva pratijñāva (ojñayā). śreyo 'stu samvat 531 mārgasiromāse suklapakṣe trayodaśyām tithau rohininaksatre subhaghati 2 sukarmavoge ngāravāsare?. tva. anurādhāphalaprāptam bhavatu śrisrirājādhirājaparameśvara paramabhatřāra kaja vijayarājyāh vajamānaśriyam brūmo yā śrigāngalage śrīśrī sadaksarimahāvihāre sākvabhiksusri mama likhyate. 1 C'est le sutta 129 de l’Anguttara, Tıkanipata, et dans l’Ekottara chinois, chap. XIII (Tok. XII, 1, 506) 2 Calculée à l'aide des Tables de Sewell et Dikshit, la date indiquée correspond, pour l année courante, au mardı 9 décembre 1410 C'est alors l'époque troublée qui suit la mort de Jaya Sthiti Malla, le scribe s'est trouvé sans doute embarrassé au moment d'écrire le nom du roi régnant, et il a préféré laisser le nom en blanc

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254