SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ KARVA VIBHA GOPADESA 167 tasmād aneka prakāreņa tesām pūrvābhiyogaḥ kārya iti. na caitad anartham uktam atraikottarikāsūtraṁ pratyavagantavyam'. trinimāni bhikṣavah pracchanpavāhiniti. katamāni triņi mātrgrāmaḥ kūtakārsāpaņo brāhmanānāṁ siddhāntah trinimāni bhiksavaḥ vivṛtāni sobhanti. iti. katamāni trini. candramandalam sūryamandalam buddhavacanam. imānı triņi vivștāni cobhanti vāny etāni pariksākāraṇāni devapūjäprajāpatiprabhrtinām sadā kāryam adhikrtya Bhagavatoktam brāhmaṇānām siddhāntah pracchannavāhi. MahāKarmavibhanga ucrate mahānti karmāni atra vistarena vibhaktāni tasmān Mahākarmavibhangah samgrahasārakarmavibhangasarvasārakarmanăm hinotkrstamadhyamāni vistarena kathāmukhāni darsitāni. tasmād api Mahākarmavibhangah. gotrāntariyāņām Abhidharmasamyuktesu. Mahākarmavibhango nāma samāptaḥ. ye dharmā hetuprabhavā hetum tesām Tathāgato hy avadat tesâm ca yo nirodha evalvadi mahāsramanah. syād rājā dhārmikaś ca pracuragunadhrto dharmayuktāś ca sarve kāle varsantu meghāh sakalabhavaharā raudrasaṁsāraduhkhāt. udakānalacaurebhyo mūsikebhvas tathaiva ca raksitavvam prayatnena mayā kaştena lekhitam. yādssam pustakam drstvā tādssam likhitam mayā yadi suddham asuddham vā mama doso na vidyate. bhagnaprsthakatigrivas taptadrsțir adhomukhah raksitavyam prayatnena jivam iva pratijñāva (ojñayā). śreyo 'stu samvat 531 mārgasiromāse suklapakṣe trayodaśyām tithau rohininaksatre subhaghati 2 sukarmavoge ngāravāsare?. tva. anurādhāphalaprāptam bhavatu śrisrirājādhirājaparameśvara paramabhatřāra kaja vijayarājyāh vajamānaśriyam brūmo yā śrigāngalage śrīśrī sadaksarimahāvihāre sākvabhiksusri mama likhyate. 1 C'est le sutta 129 de l’Anguttara, Tıkanipata, et dans l’Ekottara chinois, chap. XIII (Tok. XII, 1, 506) 2 Calculée à l'aide des Tables de Sewell et Dikshit, la date indiquée correspond, pour l année courante, au mardı 9 décembre 1410 C'est alors l'époque troublée qui suit la mort de Jaya Sthiti Malla, le scribe s'est trouvé sans doute embarrassé au moment d'écrire le nom du roi régnant, et il a préféré laisser le nom en blanc
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy