Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 250
________________ FRAGMENT D'UN SUKASŪTRA EN SANSCRIT PROVENANT DE L'ASIE CENTRALE Ed. Hoernle, Manuscript Remains of Buddhist Literature found in Eastern Turkestan, p 48-50'. Fol. 56 (1) [VII] sakyāt kusalamūlād vicchandanam alpasakyānām pudgalānāṁ paribhavaḥ ime daśa dharmā alpasakya (2) sanivartaniyāḥ. [VIII] daśa dharmā mahāśakyasaṁvartaniyāḥ katame dasa. anirsyukaḥ parasya lābhasathāra (3) ślokair āttamanatā parasya kirtisabdaslokair āttamanatā ryatra [sic] pradānam bodhicittotpādah (4) tathāgatabimbakaraṇam mātāpitinām pratyudgamanam āryānām pratyudagamanam alpasakyāt kusa (5) lamūlād vicchandanam mahāśakye kusalamūle samādāpanam ime daśa dharmā mahāśakyasaṁvartani(1') yāḥ. [IX] daśa dharmā nicakulasaṁvartanīyāḥ. katame daśa. amātrjñatā. apitrjñatā. aśrāmaṇyatā (2) abrāhmanyatā. kule na jyeşthānupālakatvam āsanād na pratyutthānam āsane na nimantrañam (3) mātīpitror asuśrūşā āryāņām asuśrūṣā nicakulajātānāṁ pudgalānām antike pari(4) bhavaḥ ime daśa dharmā nicakulasamvartanīyāḥ [X] daśa dharmā ucсakulasamvarlanīyāḥ katame daśa. (5) mātrjñatā pitrjñatā. śrāmanyatā. brāhmaṇyatā. kule jyesthānupālakatvam āsanāt pratyutthā Fol. 57 (I) nam āsanenābhinimaîtraṇam mātā pitroḥ śuśrūsā. āryānām suśrūşā nīcakulajātānāṁ pu (2) dgalānām aparibhavaḥ ime daśa dharmā ucсakulasamvartanīyāḥ (XI] daśa dharmā alpabhogasamva(3) rtanīyāḥ katame daśa. adattādānam. adattādānasa mādānapam. adattādānasya (4) ca varņavāditā. adattādānena āttamanatā mātāpitīņām vșttyupa (5) cchedaḥ parasya alābhena āttamanatā parasya lābhena nāttamanatā. parasya lābhantarā (1) yo durbhikṣāyācanā ca. I Cf Kandjour, Mdo XXVI, 468 a, texte très voisin, mais différent

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254