Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 180
________________ .... KARMAVIBHANGOPADESA mantaḥ, śatravah ke khyāpita devasya. atha matam. yathāmamās tena teṣām dravyam na prayojanam ucyate. asti keṣāmcid devānām śrutir yathā devayajñavidhvamsanam pṛthivya apahāraś ca kṛta iti kasmāt te 'mama na bhavanti. asmad asmākam eva dattam na devasya. ucyate. danapatina kimartham asmākam eva dattam yasmad utsrjya devasya tasman na yusmakam dattam. atha matam. devasyaiva tuṣṭir yad vayam grhnimah. kimartham devena sa dātā noktaḥ eṣām pravaccha esam datto. bhavisyāmīti yasmād dātā devena noktas tais ca grhitam tasmad datuh punyaphalam nasti ye ca gṛhṇanti teṣām adattādānam. atha matam devasya punye ca tac cayuktam kim karanam. yasmãd devena tad dravyam svayam eva grhya hastena hastam tesām na pratipaditam. yathoktam Bhagavata trayānām samavāyena daksiņā mahāphalā bhavaty eveti. evam kim na dattam. evam caite visiṣṭāh samānād eva. ucyate paradravyāpahāram api karisyati. asti ca ke. nānāpi jīvanti. tat paradravyam aśaktito na grhnanti. kecid rājādattabhayat etāni devānāṁ ca devabhaktānam ca devadharmasya pa kāni. adyāpi cātra bhūtam vaktavyam etat tāvad devasya tirthayātrām api tesām kaḥ pratigṛhṇāti. tāsām ca nadināṁ ca kūlāni viśālāni pā kālagatāḥ. yat tirthesu śravayanti kas tīrthayātrām tesām pratigṛhnāti. atha matam nadyam snāyāmas tirtham uddiśyāsyā nadyās tasmāt tirtha .....yate. siddho 'smatpakṣah kiṁ kāraṇam. asmākam buddhasya sariram tiṣthati gunah pūjyante stūpāni ca dhūpam puspam pratigrhnanti tā nadyah paurāṇamārgam utsṛjyänena prthivipradesena vahanti. te ca rṣayah kalagatāḥ tasmāt tesām na kaścit tirthayātrām pratigṛhnāti. evanvidham eva ye ṛsinām te brahmarṣīnām pūjāprabhṛtayaḥ. kim kāranam kecit tatra sampratipannah. brahmasya jātiḥ. kecid ākāśyapiyam pūjah kesamcid Isvarah kartā. apare tv āhuḥ. Prajāpatinā srstāḥ prajās tasya brāhmaṇo mukham bahus tu kṣatriyah urubhyam vaisyah padbhyām sūdrāḥ evam te sampratipannāḥ vayam brūmah pūrvakālato devaparikṣāta idam papataram asrotavyam ca. kim kāranam ye kecana satvā dvipada catuspada va tesām yonimukhan nirgamaḥ kim prāptam. Prajapatiyonicatusṭayam ca prathamataḥ. na bhagacatustayam. manasa vicintyaiva nirmitäh. evaṁ ca sarve mukhata eva jātāḥ katham ekapuruşena varnacatus tayam jātam. yadi ca caturvarnyam Prajapatinā jātam ete varnās CandalaMleccha yaś ca kutaḥ prādurbhūtah. tatha hastigavāśvādayah kim karanam esam atra namagrahanaṁ na kṛtam. kimartham noktam. murdhataś ca . .. 165 .

Loading...

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254