SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ .... KARMAVIBHANGOPADESA mantaḥ, śatravah ke khyāpita devasya. atha matam. yathāmamās tena teṣām dravyam na prayojanam ucyate. asti keṣāmcid devānām śrutir yathā devayajñavidhvamsanam pṛthivya apahāraś ca kṛta iti kasmāt te 'mama na bhavanti. asmad asmākam eva dattam na devasya. ucyate. danapatina kimartham asmākam eva dattam yasmad utsrjya devasya tasman na yusmakam dattam. atha matam. devasyaiva tuṣṭir yad vayam grhnimah. kimartham devena sa dātā noktaḥ eṣām pravaccha esam datto. bhavisyāmīti yasmād dātā devena noktas tais ca grhitam tasmad datuh punyaphalam nasti ye ca gṛhṇanti teṣām adattādānam. atha matam devasya punye ca tac cayuktam kim karanam. yasmãd devena tad dravyam svayam eva grhya hastena hastam tesām na pratipaditam. yathoktam Bhagavata trayānām samavāyena daksiņā mahāphalā bhavaty eveti. evam kim na dattam. evam caite visiṣṭāh samānād eva. ucyate paradravyāpahāram api karisyati. asti ca ke. nānāpi jīvanti. tat paradravyam aśaktito na grhnanti. kecid rājādattabhayat etāni devānāṁ ca devabhaktānam ca devadharmasya pa kāni. adyāpi cātra bhūtam vaktavyam etat tāvad devasya tirthayātrām api tesām kaḥ pratigṛhṇāti. tāsām ca nadināṁ ca kūlāni viśālāni pā kālagatāḥ. yat tirthesu śravayanti kas tīrthayātrām tesām pratigṛhnāti. atha matam nadyam snāyāmas tirtham uddiśyāsyā nadyās tasmāt tirtha .....yate. siddho 'smatpakṣah kiṁ kāraṇam. asmākam buddhasya sariram tiṣthati gunah pūjyante stūpāni ca dhūpam puspam pratigrhnanti tā nadyah paurāṇamārgam utsṛjyänena prthivipradesena vahanti. te ca rṣayah kalagatāḥ tasmāt tesām na kaścit tirthayātrām pratigṛhnāti. evanvidham eva ye ṛsinām te brahmarṣīnām pūjāprabhṛtayaḥ. kim kāranam kecit tatra sampratipannah. brahmasya jātiḥ. kecid ākāśyapiyam pūjah kesamcid Isvarah kartā. apare tv āhuḥ. Prajāpatinā srstāḥ prajās tasya brāhmaṇo mukham bahus tu kṣatriyah urubhyam vaisyah padbhyām sūdrāḥ evam te sampratipannāḥ vayam brūmah pūrvakālato devaparikṣāta idam papataram asrotavyam ca. kim kāranam ye kecana satvā dvipada catuspada va tesām yonimukhan nirgamaḥ kim prāptam. Prajapatiyonicatusṭayam ca prathamataḥ. na bhagacatustayam. manasa vicintyaiva nirmitäh. evaṁ ca sarve mukhata eva jātāḥ katham ekapuruşena varnacatus tayam jātam. yadi ca caturvarnyam Prajapatinā jātam ete varnās CandalaMleccha yaś ca kutaḥ prādurbhūtah. tatha hastigavāśvādayah kim karanam esam atra namagrahanaṁ na kṛtam. kimartham noktam. murdhataś ca . .. 165 .
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy