Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 181
________________ 166 KARMAVIBH ANGOPADEŠA pädatalan Mlecchāh striyah prsthatah hastigavāsvādini pādāngusthāj jātāni. atha vā kim noktam. mūrdhād Asurā jātāh hastatah ...ti vasmād etesāın ca nāmagrahaņam na kặtam. tena prabhūtatarā mrga paksiprabhịtayaḥ yasmīd idam pūrvāpäraviruddham. yad idam ca brāhmanāḥ samā brāhmanasya prathamah putro brähmanah. dvitiyah ksatriyah trtiyo vaisyah caturthah sūdrah pañcamas cāndālaḥ ... tato nyūnatarāḥ kim kāranam Prajāpateh putracatustayam. teşām aparimitāh putrāh evaṁ ksatriyasyaiva vaisyasya sūdrasya prathamaḥ putro brāhmaṇah. dvitiyah kșatriyaḥ. třtiyo vaisyah. caturthah sūdrah pañcamas candālah. sesā nyünatarāḥ. kim kāranam. bijasadrsam phalam yathā Prajāpateś caturvarnam evam tasya putrānām gotrāņām ca caturvarnam bhavisyati. atha brāhmaņānām putrāh sarve brāhmanāḥ tasmāt Prajāpates te tu visistatarāh. yadi ca te prativisista tarāh Prajāpatinā kim prayojanam atha matam. Prajāpatină brāhmaṇā nyūnatarā iti tasmād brāhmanasya prathamaputrah sūdrah sesā nyūnatarāḥ yāvad brāhmanaputri brāhmani yady asya mukhato jātā. tasmād agamyā. atha padbhyām jātāh sūdrāh cvam teşām Prajāpatipariksāyā aparimānā dosah atha matam Prajāpatih sraştā īśvarena kim prayojanam atheśvarah kartā kim kāranam. yasmād uktam Brahmanedan jagat sistam Lokeśvaranirmitam Prajāpatıkrtam ceti. sa kah satyam bhavet. cvam te 'nyonyaviruddhās tirthakarā vivadanti atha matam. sahitā bhūtvā prajā nirminanti. tad apy ayuktam. kim kāranam. te pratisāmantarājāno yathānyonyāham kārāh a ham kartā aham karteti yathoktam. karmadveşābhibhūtās ca traya evam yadā ime aśāśvatasya cittasya te nirmāyuh katham prajāḥ. evam te sahitā bhūtvāsamarthāh prajānirmāne. evam tesām mātāpi mahādosah karmanā na kimcin mātraiva pradarsitam atha matam adyāpi sāvakāśam. yasmān nāmagrahaņam na krtam ucyate. adya niravakāśam yasmān nāmagrahanam na krtam kim kāranam. ekasya dose datte sesā dosā bhavanti etad uktam bhavati. yadi taya brāhmaṇārtham sahakathāṁ kuryāt. sa tasya doso dātavyah yadi kșatriyena yadi vaišyena yadi sūdrena sahakathā kriyate. yad evam āsrtya sūdrah kathām kuryāt saha vaktavyam tasmād ayam dosa ity evam niravakāśam krtam bhavati ya evam pratipannāh buddhaḥ parinirvrtaḥ kas tāh pūjāḥ parigrhņātiti tesām eva svasiddhāntadoso vaktavyah. tasmāt tesām eva pratisvam svasiddhāntānāṁ doso dātavyaḥ. kim kāranam, na hy abhiyuktasya pascāt prabhștiyogah

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254