Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 179
________________ 164 KARMAVIBII 1.GOPADES dānapratidānam hastena hastam dattam mahāphalam bhavati vady asty eva kim ca na pratigrhnanti tad bhaktānām atha pratigrhnanti tad bhaktänām atha na pratigrhnanti. kim krtvā. atha vuktam ca bhaktānām evam krodhah käranam atha tesām satyam nāsmākam devah kruddha iti cyate vadi na kruddhāh kim atha na pratigrhnanti tasmān nästi sah. idam trtivam kāranam yac ca teşām devānām deva bhaktāh suvarnam hiranyam vā pādamūle prayacchanti evam devasya ko bandho va iti tad yadi tasya dhūpesu puspeșu gandhesu vā mālyakare vopajyujyate. yena tu dattam tasya punyaphalam asti. atha tad drayam anyair eva gļhitam yo dātā tasya punyaphalam nāsti ye ca grhnanti vayam devabhaktā deva pādopajivinah. devo vayam caikam iti tesām adattadevaiśvarye devadravyāpahāre kim kāranam devadravyam anyena grāhyam iha devasya samo vā dravyam gļhyet prativisisto vā na ca devasya kascit tulvah prāg eva visistataras ca te prativisistata rāh kim kāranam vasmāt te tasya pranipātam kurvanti devapāde ca svapanti yadā te visistatavāḥ kimartham devah prasīdyate atha tatra devadravyagrahane pāram nāsti. anyesām api tasharānām ye cauryena jivanti taddravyaparasvāpahāram ca kurvanti tosām api pāpam nästi atha mātā pitā putro rājā bhrtyas ca yathā dravyam yathā paitrvam dravyam putro grhnāti bhrtyo vă rājño dravyam grhnāti. tathā vayam api evam apy ayuktam. kim kāraṇan putrasya tu pitur dravyam gohnato mahān pātakaḥ. atha matam rājabhịtyavad dravyam iti ucyate. rājādattānām gļhnamānam putram ca pitā ca dadyāt pitā prāg eva bhrtyam. tasmād asmadartham so 'yam drstāntah yac caivam sampratipannā vayam devabhaktās tatpūdopajivinaś ca tasmād grhnima iti tac cãyuklam. kim kāranam na ca devabhaktās te devadravyam grhnanti. atha grhnanti na te tadbhaktā bhavanti na kaścid bhaktimān devadravyam grhnāti. na tesām devabhaktir bhavati devadravye tesām bhaktiḥ na tesāı kimcid pāpam na vidyate ye 'dattain grhnanti kım kāranam pūrvarsibhir mūle chinne tapovrksašākhāyām' yasya luptapitrsnehas tasyetaro janaḥ etad uktam bhavati yo 'dattam devadravyam gļhnāti na tasya kimcid akaraniyam kim kāranam na te bhaktimantah. atha te bhakti 1 Evidemment il y a ici une lacuno que le ms. ne marque pas Il s'agil sans doute de l'hisloire des deux anciens rss Sankha et Likhita qui se lt dans le Mahā Bhārata XII, 23 En l'absence de son frère Sankha, Likhula a cuoill. des fruits qu'il a mangés. Sankha de retour lui reproche co vol commis au détriment du roi, ct lo roi lui fail couper les mains

Loading...

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254