Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 178
________________ KARMAVJBHA GOPADESA 163 Velāmasūtre Daksiņāsūtre' vistarah pratyavagantasyah tathā parinirvịtasya Bhagavatah stūpe kstāyāḥ pājāyā aprameyo vipākaḥ. yathoktam Karmavibhange dasānusamsās Tathāgatapūjāyāh kim kāraṇam yah kaścid dānapatih sa mahābhogavattām vā prārthayan dānam dadāti svargasukham vā cintayan. moksanimittam vā. tac ca sarvam uktam. yathā mahābhogaś ca bhavati. svargesūpapadyate. ksipram ca parinirvātievam aprameyaḥ stūpe krtādhikārasva vipākaḥ. na yathānyeşām vākrānām devadattam anena gļhnanti. a. ka-smākam yaḥ stūpe dattam apaharati tasyāparimānam pāpam. tesām upamānam na teşām pramānam krivate vat kimcid asmin prthivimandale sarvasatvānāṁ hiranrasuvarnam dhanadhānyam vastrālamkārādis tasya sarvasva vah kaścid apahāram karoti tasmāt pāpāt prabhūtataram pāpam yah stūpe dattam apaharati eso 'smūkam siddhāntah. yat stūpe dattam tat stūpe eva vojpam yat samghe tat samghe evopavojyam esa svasiddhāntah pratisthāpitah. yathāsmākam Bhagavān tişthati tasmimś ca krto 'dhikāro 'prameyavipākah katham punar bāhvă ve devās tesām datte kim punyam phalate. evam sampratipannāḥ buddhah parinirvrtah. asmākam devās tişthanti. evam ca brūmah yas tisthati yad eva bhaktā vā dhūpam vā puspam vā gandham vā dipam vā bhojanam vā vastram vālamkāram vā hiraṇyam vā suvarņam vā prayacchanti kim ayam hastena hastam na pratigshṇāti. atha na pratigrhņāti buddhasya teşām ca kaḥ prativisesah atha matam. devānām vārcās tesām pratikrlayah pūjyante asmākam api buddhasva dharmasariram tişthati. gunās ca pūjyante. pratimāsu yac ca dhūpam gandham puspam pratiyacchanti. evam k’te 'smākam eva datte stūpeşv panyam asti. pūjyante vasmān na pratigrhộanti. tasmān nāsti devāḥ athāsti devāh. kasmān na pratigrhnanti. kim kāranam uktam Bhagavatā'. trayāņām samavāyena daksinā mahāphalā bhavati. yadi tāvad dātā bhavati. yac ca drayyam dātavyam hiranyasuvarņādi tac ca bhavati. ye daksiniyāh pratigrāhakāh devā manuşyā vā evam teşām trayānām api samavāyair na 1 Le Velāmasūtra se trouve en palı dans l'Anguttara IV, 393 (9, 20), et en chinois dans l'Elottara, ch xxv (Tok XII, 1, 80) et dans le Madhyama, n° 155 (XII, 6,95). Le Daksınāsūtra cst probablement le Daksıņāvibhangasūtra, no 142 du Majjhima, no 180 du Madhyama, et aussi traduit à part par Che hou (Ny 930, Tok XII, 8, 76). 2 Sic ms 3. Ms pratimāstūpāvāsca. 4. Cette référence m'échappe encore A partir d'ici le texte est déplorablement corrompu et la traduction est très douteuse.

Loading...

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254