Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 173
________________ 158 KARMAVIBHANGOPADESA kriyate. anenāpi kāraṇena jñeyam dharmasariras tathāgata iti. Yathā Mahāparinirvānasūtre uktam', syād evam Ananda yuşmākam parinirvrto Bhagavān. adyādagrenāsti śāsteti. naitad evam drastavyam. adyāgreva Ananda sūtrāntaḥ śāstā evam Bhagavatā Sūtrābhidharmavınayā dattāh adyādagre caiņa buddhah. etad darśayati Bhagavān. tathā na kimcin mātāpitȚsambhavena sarirena kāryam kriyate. etad darśayati *. yadāham gļha āvāsavasitaḥ. na tadā mayā kaścid dharmo 'bhisambuddhaḥ tasmān na mātāpitrsambhavam sariram buddhaḥ. yadā tv aham ekonatrimsadvarsād gļhān nirgato ye duḥkhena dharmam icchanti te duşkaracaryayā vismăpitāḥ. na ca me kaścid duhkhena dharmo 'dhigataḥ. yathā Romaharşaniya "sūtra uktā tathā pratyavagantavyā. şadvarsāņi duskaram krtam na ca tena kaścid dharmo dhigatah. pascān mayā bhojanam bhuktan sarirabalam ca prāpya vaisākhamāsapūrnapancadasyām Bodhimūle nişannenānuttarā samyaksambodlih prāptā Vārānasyān gatvā dharmacakram pravartitam. tena dharmeņa phalādhigamah kriyate. sa cã . .ti anenāpi kāraṇena dharmakāyās tathāgatāḥ. yathā Vinayo pāthah Bhagavantam Bhagavato mātrsvasūha, jivantu bhavantah. Bhaga ... yat tu Bhagavatoktam na te 'ham Gautami pureva vaktavyah. sāha atha katham Bhagavān vaktavyah. Bhagavān āha evain vaktavyam. dirgharātram Bhagava') to dharmas tisthatu. etad darśayati. na mama mātāpitȚsambhavena śarīrena kimcin nistha ato dharmasariram me dirgharātram tisthatu..... yāni mayā samsāre duşkarasahasrāni krtāni tāny ativa [ Le passage correspondant dans le Mahāparınıbbāna palı, tout au début du chap vi; et cu chinois, dans la trad. de Fa hien (XII, 10, 39, col 16) 2 Adyadagre est le correspondant sanscrit du pracrit ajjatagge (ajadagge) (cf Pali Diclionary de D Andersen et Holmer Smith, s. v.) 3. Sic ms, ac 4 Je n'ai pas retrouvé le texlc cité ici, quoique les passages analognes soient naturellement nombreux. 5 Ms romahar saniyadāpzsūtra Lo sūtra de co nom figure dans le Majjhima no 12 sous le titre de Mahāsīhanāda, mais la conclusion du sūtra palı n'indique pas d'autro désignation que celle employéo 11 : api ca me bhante imam dhammaparivāyan sutvā lomāni hatthāni Konāmo ayain bhante dhammapariyāyo ti - tasmātiha tuam imam dhammaparayāyam Lomahansanaparıyāyo t'eva nam dhārehi La traduction chinoise due à Wei tsing (xre siècle), Ny 954, Tok, XIV, 7, 66 a) porlo aussi le titre de « sūtra qui fait dresser joyeusement les poils du corps >> C'est un des textes classiques sur les pratiques difficiles (duşkaracaryā, dukkarakārıkā). 6 Je n'ai pas réussi à retrouver cette citation 7. Ms. di... to dharmas tisthatu. J'ai complété la lacune au moyen de ce qui suit. - Cf Mhvy 6354 . saddharmaś ca cirasthitiko bhavalı sma

Loading...

Page Navigation
1 ... 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254