SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ KIRVAVIBHA GOPADESA 157 sūtresu dvādaśayojadiko devānām samnipātah. yathā Mahāprātihārye 'kanisthikādibhir devaih pūjitah mahāprātihāryam ca drstvānekāni tirthaharaśatāni pravrajitāni, yathā ca tāpasā Uruvilvākāśvapaprabhịtayah pravrajitāh' parivrājakāś ca Sāriputra Maudgalyāyanaprabhrtayah prav rajitah brāhmanās ca Brahmāvu(pūraśāvino) VasisthaBhāradvājaprabhịtayo 'bhiprasannās tathā rājānaḥ PrasenajidBimbasāraprabhrtavaḥ grhapatayaḥ AnāthapiņdadaGhosilaprabhịtayaḥ. evam devānām ye 'gryă manuşyānām ca te 'bhiprasannā Bhagavati anenāpi hāraṇena Bhagavān agryah. api ca yathaikottarik gratāsūtra uktam agradharmasamanvāgato devabhūta manuşyagryah prāptah pramoditah. etad uktam bhavati nirvāṇagāmi dharmo 'dhigatah. tena kāraṇenāgryah. kim kāranam pūrvam api bodhisatvabhūtam devā upasamkrāntāh yathā Govindasūtre Satavarge ca Tāpasasūtra Indra upasamkrāntah' nanu tadāgradharmasamanvāgatah sāmpra tam nirvaņagāmi mārgo'dhigatah tenāgryah. evam api desită dharmāh. kecid āhuḥ buddhaḥ parinirvịto moksam prāptaḥ tasya vat stūpe dattam pratimāvām vā dhūpa puspädikam kah pratigrhnāti vadā buddhah parinirvşta evocvate. aśraddhaitadvākram purato vā pāpataram vesām buddhaśāsanasiddhānto na viditah ya esa dharmo Bhagavatā desitah etad Bhagavataḥ śariram sa cădya tisthatı tasminn antarhite buddhaḥ parinirvịto bhavisyati yāvad dharmas tişthati tāvad buddho na parinirvāpayati kım kāraṇam (hi) dharmasariram Bhagavatah sariram pāramārthikam. tena dharmena yadā desitena srotāpattiphalam präpsvate sakrdāgāmıphalam anāgāmiphalam cārhatvam ca] etadartham cāsmākam pravrajyā phalaprāptinimittam. buddhas tisthati phalāni prāpsyante na parinirvştah tatrāyam dosah svād asmākain tv adyāpi phalāni prāpvante. ārabdhaviryānām na kimcid duskaram, buddhe tisthamāne kartavvam elat sarvam I Sic A Peut-être Puşkarasārın 2 Pour l'Agratāsūtra, cf sup p 155, n 4 , je n'ai pas retrouvé le texte correspondant A écrit devabhūlo manuasvo 'grvah nirvanagāmınah dharmo. 3. Le Govindasūtra est probablement le Maha Govinda du Digha (19) = Dirgha (3), Indra y exalte le Bouddha, mais ne lui rend pas exactement visite Il y a donc là une difficulté - Quant au Tāpasasūtra, je ne connais pas de sūtra ainsi intitulé dans le palı ni dans le chinois Le Satavarga (Igama] désigne peut-être, comme nous l'avons vu plus haut (p it sq) la collection des Agamas, ou tout au moins du Samyukta et du Madhyama réunis Le Majjhima a un sutta où Indra vient bien visiter le Bouddha et l'interroge sur une question apparentée au lapas, c'est le Cūlalanhäsankhaya (37), mais ce sūtra manque au Madhyama chinois, tandis qu'il se retrouve dans le Sayuhta (Tok XJII, 3, 6b) et dans l'Eloltara (VII, 1, 39").
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy