Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 169
________________ 154 KARMAVIBH ANGOPADESA katham dasa gunah puspacchattrādinām ucyate evam etad yathā sūtramuktam tathaiva tan nānyathā ye buddhe'sraddadhanti dharme cāpi samghe ca pratipannāh. tesām acintyaprasannasya vipāko 'py acintyah. ye tu mith yādarśanopahatacittāh. yathā buddhasva parinirvrtasya stūpe dattasya phalam kutah yasmān nāsti pratigrāha iti tesām viparitadrstinām Bhagavān aha. daseme guņās chattrādinām. anenāpi tāvat sukhena punyāni kurvantu tat teşām bhavisyati dirgharātram hitāya sukhāya api ca sarve 'pi guņā eteşv evāntargatā ucyante. katham punar Bhagavati krtah prasādo 'cintya iti. ucyate. yathātraiva Karmavibhanga uktam evam anyesu sūtrānteşu'. api tu mandabuddhinām arthāya punaruktam kriyate. yathā Karnesumanahprabhrtinām sthavirānām. ekapuspapradānena asítikalpakotayah. idam (saddharmasraddhāniyam. evam acintyo vipäkah. tath.sokaprabhrtinām pāmsudānena cakravartirājyam śrotāpattiphalam [cal. idam acintyam aśraddheyam ca tathā cĀniruddhaprabhịtinām caikapiņdlapātapradānena cakravartirājyam sapta devarājyāni paścime ca bhave 'rhatvam ca prāptam "evamādini ca bahūni vaktavyāni. api ca. comparaison du Divyayon sanscrit el du Mahāvamsa en pali permet de corriger cc Late Le Dryyāv cite deux fois ce vers, P 79 ct p. 169 sous cette formo ovam hy acıntıyā buddhā buddhadharmā py acutiyah aciuliyo prasannīnāni vipākas cīpy ('ko pi) acıntıyah Et lo Mahīvatisa XVII, 56 et XXXI, 125 evain acıntıya buddha buddhadhammā acintıya acintiye pasannānam vipāho holi acıntıyo Un ms sanscrit de Koutcha publié par M Luders (Weitere Beitrage zur Geschichte und Geographie von Ost-Turkestan, Suty Ber Pr Ak Wiss. Phil Hust kl 1930, I, p 23), donne encore une autre rédaction [jo reproduis le texte sans correction] evain hy acıttıtā buddhā buddhadharmasya cittitā acıttito piasädycha vipakah syād acıttıla Evidemment le vers appartient à une tradition commune qui doit remonter assoz haut ; l'original s'on retrouvera sans doule dans les Agamas L'Up, comme le Divyav., a conservé unc rédaclion pracrite (l'éd. du Dıvyāv, p. 79, sous l'influence du préjugé d'alors, dit une rédaction palic) L'inciso yadı tava est probablement une réflexion ajoulée par le commentateur de Kv. I A ye buddhā bodhim sraddadhanti dharmas cāpy sanghamapratipattih. 2 A buddhaparro.. kasmān nästı.... drstini .. dasa ma 3. A sūtrāntaresu. 4 A sthavu enarkapo Pour Karncsumanas et la stance rappelée ici, cf. sup. S LXXIV 5 A saddharmasraddadhāniyam Peut-être aśraddhair asrado Cf inf 6 A devarājā 'rhatvai cāgratah

Loading...

Page Navigation
1 ... 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254