SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 154 KARMAVIBH ANGOPADESA katham dasa gunah puspacchattrādinām ucyate evam etad yathā sūtramuktam tathaiva tan nānyathā ye buddhe'sraddadhanti dharme cāpi samghe ca pratipannāh. tesām acintyaprasannasya vipāko 'py acintyah. ye tu mith yādarśanopahatacittāh. yathā buddhasva parinirvrtasya stūpe dattasya phalam kutah yasmān nāsti pratigrāha iti tesām viparitadrstinām Bhagavān aha. daseme guņās chattrādinām. anenāpi tāvat sukhena punyāni kurvantu tat teşām bhavisyati dirgharātram hitāya sukhāya api ca sarve 'pi guņā eteşv evāntargatā ucyante. katham punar Bhagavati krtah prasādo 'cintya iti. ucyate. yathātraiva Karmavibhanga uktam evam anyesu sūtrānteşu'. api tu mandabuddhinām arthāya punaruktam kriyate. yathā Karnesumanahprabhrtinām sthavirānām. ekapuspapradānena asítikalpakotayah. idam (saddharmasraddhāniyam. evam acintyo vipäkah. tath.sokaprabhrtinām pāmsudānena cakravartirājyam śrotāpattiphalam [cal. idam acintyam aśraddheyam ca tathā cĀniruddhaprabhịtinām caikapiņdlapātapradānena cakravartirājyam sapta devarājyāni paścime ca bhave 'rhatvam ca prāptam "evamādini ca bahūni vaktavyāni. api ca. comparaison du Divyayon sanscrit el du Mahāvamsa en pali permet de corriger cc Late Le Dryyāv cite deux fois ce vers, P 79 ct p. 169 sous cette formo ovam hy acıntıyā buddhā buddhadharmā py acutiyah aciuliyo prasannīnāni vipākas cīpy ('ko pi) acıntıyah Et lo Mahīvatisa XVII, 56 et XXXI, 125 evain acıntıya buddha buddhadhammā acintıya acintiye pasannānam vipāho holi acıntıyo Un ms sanscrit de Koutcha publié par M Luders (Weitere Beitrage zur Geschichte und Geographie von Ost-Turkestan, Suty Ber Pr Ak Wiss. Phil Hust kl 1930, I, p 23), donne encore une autre rédaction [jo reproduis le texte sans correction] evain hy acıttıtā buddhā buddhadharmasya cittitā acıttito piasädycha vipakah syād acıttıla Evidemment le vers appartient à une tradition commune qui doit remonter assoz haut ; l'original s'on retrouvera sans doule dans les Agamas L'Up, comme le Divyav., a conservé unc rédaclion pracrite (l'éd. du Dıvyāv, p. 79, sous l'influence du préjugé d'alors, dit une rédaction palic) L'inciso yadı tava est probablement une réflexion ajoulée par le commentateur de Kv. I A ye buddhā bodhim sraddadhanti dharmas cāpy sanghamapratipattih. 2 A buddhaparro.. kasmān nästı.... drstini .. dasa ma 3. A sūtrāntaresu. 4 A sthavu enarkapo Pour Karncsumanas et la stance rappelée ici, cf. sup. S LXXIV 5 A saddharmasraddadhāniyam Peut-être aśraddhair asrado Cf inf 6 A devarājā 'rhatvai cāgratah
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy