SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ (KARMAVIBHANGOPADESA.] Sankhaksiramạnālakundakumudaprasmerahāraprabhaiḥ suvarṇāgurudhūpadurdinatalaiś cañcatpatākādharaih ślāghyair dhātuvarair vanandharanibhair 'sbhūr yasya) sambhūsitā tam vande suranāgayaksamu kutāvyāghrstapādam munim. jayatu saddharma ity āha bhiksā śrutasomā?. asti karmālpāyuhsamvartaniyam asti karmālpāyuḥsamvartaniyam iti karmagatir yathānvāyaḥ vistarena vibhaktā. daśānusamsāh pravrajvāranyakatve bhaiksvacaryāyām daśa vaiśāradyāniti sarve kāmagunā yathānyāyam yuktāḥ daśānusamśās Tathāga tacailyāñjalikarmagandhapuspacchattrānam. katham daśānusamsāh. nanu Bhagavatā sūtram uktam Ekottarike yāvanto'bhiksavah satvā apadā vā dvipadā vā catuspadā vā bahupadā vā Tathāgatas tesām satvānām agrata ākhyayate. yadıdam arhan samyaksambuddha iti vistarah. gāthā coktā “. evam acintiyo buddho buddhadharmo' py acintiyah yadi dharmo nv acintyo buddho 'py acintyo acintyaprasannasya vipāho 'pi acintiyah. I A dhātudharair bhayambhūsitii; mais le mètre exige au lieu des deux brèves do bhava trois syllabes, deux longues survies d'une brève, j'ai rétabli, par hypothèse bhūr rasva Le mot vanandhara m'est inconnu, j'ignore si c'est un mot nouveau ou une crreur de scribe 2 SIC A Peut-être bhihsul srutasomah 3 A ehottarıkayāvastrā Le passage correspondant en pali se trouve Angutt II, 34 (34, § 1) yāvalā bhukh have sattā Le sūtra parallèle dans l'Ekottara chinois est Tok XII, 1, 46a (et aussi Samyukta, ibid XIII, 3, 834) 4 A evam acıntanīyā buddhadharmo 'p, acınteyam yadı tava nu acintyo buddho 'py acintvo 'cinte prasannasia vipāko 'py acintyah || Il me semble impossible d'établir une stance avec le texte donné par A. Mais la
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy