Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 88
________________ MAHAKARVAVIBHANGA 73 bhunkte 'eşa matsyah asya gļhapateh pitā. tena yā eşāsya grha prsthataḥ puskariņi ataḥ prabhūtamatsyān uddhịtyoddhrtya bhakșitāḥ. sa kālagato 'traiva matsyah pratyājātaḥ sa eso 'nekaśa uddhệtyoddhịtya bhakşyate. atraiva ca bhūyo bhūya upapadyate. yāpy esā kukkuri asyaiva grhapater mātā etayā lobhadoşeņa na kimcio dānam dattam. na ca silam sevitam. kevalam kulavamśārtham dravyam paripālitam sātraiva gļhe āsaktacittā kālagatā kukkurisu pratyājātā. kālagatā bhūyo bhūyo 'traivopapadyate. sarvām ca rātrim grham samantāt paryațati. mātra hascit praviśed iti. atha vas tv cşa putrah paryanke krtaḥ eso 'syā eva striyāḥ pracchanna bhartā anena ca grhapatinā śrutam esā te patni parapurusavyāsaktā jāteti. sa eşa grhapatir grāmāntara* gamanavyapadesena grhān nişkrāntaḥ. esāpi stri parapuruşeņa saha sayitā anena grhapatinā rātrāv āgamya puruşo ghātitaḥ, so' syām eva striyām āraktacittas tenaiva snehānubandhena kuksav upapannaḥ. paśya vatsa yaḥ pitā caiva tasya sa maṁsāni bhakşayati. yā mātā janitri tasyā matsyakantakāsthikāni? dadāti. yaś ca satruḥ kruddhena māritaḥ & pāradārikaḥ tam paryankena dhārayati esa saṁsāradoso nirvedaḥ kāryaḥ. idam atrāścaryakāranam atha sa bhikṣur 10 Mahāmaudgalyāyana etad" evārtham sarvam paścimajanatāsamvejanārtham slokena samgrhītavān. yathāha ". pitur mamsāni khādate mātuh ksipati kantakān bhāryā jāram ca poseti "loko 16 mohatamovrtaḥ ayam pudgalo yasyāyuh kşīņam na karma. 1. A ekao B lacune. Tña de ni « ce poisson >> 2 B bhahşitāni 3 A prathamam. T był bo « l'amant adultère 4 A grāmāntargamo T=B. 5 B devatam 6 B yā mālur janitri A yā mālā yamatī T ma gan yin pa « celle qui est la mère >> 7. B om matsya et donne "āsthimānsāni. T ha'ı rus pa dan gra ma « les os et les aroles du poisson >> 8. A yas ca satruh ksanārdhena ghātitah B om satruh , mais T dgra bo « l'ennemi >> 9 A nirvedhah , mais T shyo ba = B. 10 atha cāryao T=B B maudgalyāyanasagotrah; T=A II. Sic A et BB om. sarvam. Bojanatāyāh samvedanārlham. T shyob bar bya ba'z phyır, ut sup 12. B add sah 13 A khādante. B khādeta 14 A pusnāti 15 A loke B lobha T gli mug dan ni chags par bsgribs « obscurci par l'égarement (moha) et la convoitise (lobha).

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254