SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ MAHAKARVAVIBHANGA 73 bhunkte 'eşa matsyah asya gļhapateh pitā. tena yā eşāsya grha prsthataḥ puskariņi ataḥ prabhūtamatsyān uddhịtyoddhrtya bhakșitāḥ. sa kālagato 'traiva matsyah pratyājātaḥ sa eso 'nekaśa uddhệtyoddhịtya bhakşyate. atraiva ca bhūyo bhūya upapadyate. yāpy esā kukkuri asyaiva grhapater mātā etayā lobhadoşeņa na kimcio dānam dattam. na ca silam sevitam. kevalam kulavamśārtham dravyam paripālitam sātraiva gļhe āsaktacittā kālagatā kukkurisu pratyājātā. kālagatā bhūyo bhūyo 'traivopapadyate. sarvām ca rātrim grham samantāt paryațati. mātra hascit praviśed iti. atha vas tv cşa putrah paryanke krtaḥ eso 'syā eva striyāḥ pracchanna bhartā anena ca grhapatinā śrutam esā te patni parapurusavyāsaktā jāteti. sa eşa grhapatir grāmāntara* gamanavyapadesena grhān nişkrāntaḥ. esāpi stri parapuruşeņa saha sayitā anena grhapatinā rātrāv āgamya puruşo ghātitaḥ, so' syām eva striyām āraktacittas tenaiva snehānubandhena kuksav upapannaḥ. paśya vatsa yaḥ pitā caiva tasya sa maṁsāni bhakşayati. yā mātā janitri tasyā matsyakantakāsthikāni? dadāti. yaś ca satruḥ kruddhena māritaḥ & pāradārikaḥ tam paryankena dhārayati esa saṁsāradoso nirvedaḥ kāryaḥ. idam atrāścaryakāranam atha sa bhikṣur 10 Mahāmaudgalyāyana etad" evārtham sarvam paścimajanatāsamvejanārtham slokena samgrhītavān. yathāha ". pitur mamsāni khādate mātuh ksipati kantakān bhāryā jāram ca poseti "loko 16 mohatamovrtaḥ ayam pudgalo yasyāyuh kşīņam na karma. 1. A ekao B lacune. Tña de ni « ce poisson >> 2 B bhahşitāni 3 A prathamam. T był bo « l'amant adultère 4 A grāmāntargamo T=B. 5 B devatam 6 B yā mālur janitri A yā mālā yamatī T ma gan yin pa « celle qui est la mère >> 7. B om matsya et donne "āsthimānsāni. T ha'ı rus pa dan gra ma « les os et les aroles du poisson >> 8. A yas ca satruh ksanārdhena ghātitah B om satruh , mais T dgra bo « l'ennemi >> 9 A nirvedhah , mais T shyo ba = B. 10 atha cāryao T=B B maudgalyāyanasagotrah; T=A II. Sic A et BB om. sarvam. Bojanatāyāh samvedanārlham. T shyob bar bya ba'z phyır, ut sup 12. B add sah 13 A khādante. B khādeta 14 A pusnāti 15 A loke B lobha T gli mug dan ni chags par bsgribs « obscurci par l'égarement (moha) et la convoitise (lobha).
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy