SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ MAHAKAKMAVIBILANGA tiryaksupapadyate yamalokac cyuto yamaloke upapadyate devebhyas cyuto deveṣupapadyate. yatha Varsākārasya brahmanasya punaḥ punaḥ kalagatasya markaṭopapattiḥ'. yathā Kāsmīrāyām pūrvoktasya grhapateḥ punaḥ punaḥ pasupapattih. yatha ca Srāvastyāṁ kascid daridrah kutumbi kalagatah tasya gṛhadvāre balīvardo vraṇībhūtena skandhena tisthati. sa gṛha asaktacittaḥ kutumbi tasya balivardasya skandhe kṛmiḥ pratyājātah upapannamātraś ca kakena bhaksitaḥ. punas tatraiva kṛmih pratyājātaḥ. sa evam saptakṛtva ekadivasena kālagatah. upapannamātraś ca kākena bhaksitaḥ 3. yatha cāryaMahamaudgalyāyano Magadhesu bhaikṣyam paryaṭamāno 'nyatamagrhadvāram anupraptah tasmimś ca gṛhe grhapatiḥ patnisahito" matsyamamsaprakāreņa bhojanam bhunkte putrena paryankagatena krsna casya hukkuri purah sthita. sa tasya matsya' sthīni ksipati. atha sa gṛhapatir Mahamaudgalyāyanam drṣtvaha. gamyatām ārya nasti kaścid atra yo bhikṣam dasyati. sa khalu samprasthitaḥ. Laśmimś ca gṛhadvare desantarabhyagatah purusā vidvāmsah pūrvasthitah te tam dṛṣtva vismayam präptah. aho ascaryam ayam nāma ṛddhimatām agryah yena Nandopanandau nāgarājānau vinītau Vaijayantas ca prasado vama 'padangusthena kampitaḥ Sakro vismapitah 10 trisahasram lokadhātum nimeṣāntaracārī sa nāma bhiksām adattvā visarjitah atha sthaviras tesām samvejanartham" aha. vatsa. naitad aścaryam. purusa ucuḥ atha kim anyad ascaryam vismayakāraṇam. sa uvāca. ya eşa gṛhapatir matsyamāmsaprakārair bhojanam 7 12 "2 I A karmatop°. Pour cette histoire, cf. sup § XVI 2. B pasusup". Pour cette histoire, of sup § I 3. A écrit seulement upapannas ca. T=A 4 A bhaiṣajyam Je n'ai pu 1etrouver l'origine de ce récit que T a aussi conservé lout entier 5 A om TB. T traduit matsvamumsaprakārena par ña sa'i byan beas pa'i kha zas << un mets accompagné de jus de chair de poisson », et de même inf Il s'agirait d'un condiment tel que celui dont on se sert dans tout l'Extrême-Orient 6 B mämsästhini. 7 B mahāms tāvat 8 A damitro 9 A om vuma T Le texto de A forme un demi-sloka qui répond exactement à Theragatha, vers 1194 yo vejayantapāsādam padangutthena kampayı. 10. A saleras ca devānām indrah vismayam utpaditaḥ, T= B. II A samvedana T skyob par bya ba't phyir « pour le devoir de protection >> 12. A puruşah praha
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy