SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ MAHAKARMA VIBHANGA 71 punyāni paraloke 'smin pratisṭhā prāṇināṁ smṛtā' grhe tiṣthati kayo 'yam śmaśāne priya bandhavah sukṛtam duşkṛtam caiva gacchantam anugacchati. ayam pudgala aḍhyo' bhavati matsari. 3 + XXXVIII. katamat karma yena samanvāgataḥ pudgalo daridro bhavati tyagavan ucyate. ihaikatyena pudgalena bahu dānam dattam bhavati. tiryaggatesu manusyesu ca duḥsilesv abrahmacariṣu punaḥ punas tyagacittam abhyastam. sa yada manusyesupapadyate daridro bhavati tyāgavān tena dānābhyāsena. yat tu tenāpātrabhūteṣu dānam dattam tena daridrah'. yatha Srävastyam tatra Vinaye tantravāyasya nidanam varṇayanti. sa tyagavān' daridraś ca punah punas tyagacittam abhyastam. idam karma yena samanvāgataḥ pudgalo daridro bhavati tyāgavān. XXXIX. katamat karma yena samanvāgatah pudgala adhyo bhavati tyagavan ucyate ihaikatyena pudgalena bahu danaṁ dattam bhavati silavatsu pātrabhūtesu. punaḥ punas tyagacittam abhyastam bhavati sa tena karmaṇā yada manusyeṣūpapadyate. adhyesu kulesupapadyate mahadhaneṣu mahābhogesu. yat tu tena punah punas tyāgacittam abhyastam tena tyāgavān bhavati yathānāthapinḍadena kila Krakucchande 10 samyaksambuddhe Jetavanaṁ niryātitam. vihāras ca karitaḥ evam Kanakamunau samyaksambuddhe Kasyape Sarvarthasiddhe ca. bhūyaś ca Maitreyasya " suvarnāstīrṇam niryatayisyati. idam karma yena samanvāgataḥ pudgala adhyo bhavati tyāgavān XL katamasya pudgalasyayuḥ ksinam na karma. ucyate yah pudgalo narakac cyuto narakeṣupapadyate tiryagbhyas 12 cyutas 1. A pralistha bhavati dehinām 2 A 'pi ca 3 A mahādhano 4 A add ca 5 B om ca. 6 B om punah punar abhyaslam 7 A om yat tu daridrah 8. A yatha Śrāvastyain vinare tantravalva avadānam varnvale. T om J'ignore où est cet av adana dans le Vinaya Il s'agit peut-être de l'avadana de Soma, le tisserand de Sravasti, Avad Sataka, no 5 9 A dānavān, et om punah.. abhyastam 10 Sic A. B hrakutsande II B add samyahsambuddhasya T om C'est ici l'application de la théorie du Retour Eternel, que le Mahayana surtout a mise en relief, mais je ne connais pas de texte de ce genre relatif à Anathapındada Ici T a conservé l'exemplo donné à l'appui. 12 A tiryagyonyās
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy