Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 87
________________ MAHAKAKMAVIBILANGA tiryaksupapadyate yamalokac cyuto yamaloke upapadyate devebhyas cyuto deveṣupapadyate. yatha Varsākārasya brahmanasya punaḥ punaḥ kalagatasya markaṭopapattiḥ'. yathā Kāsmīrāyām pūrvoktasya grhapateḥ punaḥ punaḥ pasupapattih. yatha ca Srāvastyāṁ kascid daridrah kutumbi kalagatah tasya gṛhadvāre balīvardo vraṇībhūtena skandhena tisthati. sa gṛha asaktacittaḥ kutumbi tasya balivardasya skandhe kṛmiḥ pratyājātah upapannamātraś ca kakena bhaksitaḥ. punas tatraiva kṛmih pratyājātaḥ. sa evam saptakṛtva ekadivasena kālagatah. upapannamātraś ca kākena bhaksitaḥ 3. yatha cāryaMahamaudgalyāyano Magadhesu bhaikṣyam paryaṭamāno 'nyatamagrhadvāram anupraptah tasmimś ca gṛhe grhapatiḥ patnisahito" matsyamamsaprakāreņa bhojanam bhunkte putrena paryankagatena krsna casya hukkuri purah sthita. sa tasya matsya' sthīni ksipati. atha sa gṛhapatir Mahamaudgalyāyanam drṣtvaha. gamyatām ārya nasti kaścid atra yo bhikṣam dasyati. sa khalu samprasthitaḥ. Laśmimś ca gṛhadvare desantarabhyagatah purusā vidvāmsah pūrvasthitah te tam dṛṣtva vismayam präptah. aho ascaryam ayam nāma ṛddhimatām agryah yena Nandopanandau nāgarājānau vinītau Vaijayantas ca prasado vama 'padangusthena kampitaḥ Sakro vismapitah 10 trisahasram lokadhātum nimeṣāntaracārī sa nāma bhiksām adattvā visarjitah atha sthaviras tesām samvejanartham" aha. vatsa. naitad aścaryam. purusa ucuḥ atha kim anyad ascaryam vismayakāraṇam. sa uvāca. ya eşa gṛhapatir matsyamāmsaprakārair bhojanam 7 12 "2 I A karmatop°. Pour cette histoire, cf. sup § XVI 2. B pasusup". Pour cette histoire, of sup § I 3. A écrit seulement upapannas ca. T=A 4 A bhaiṣajyam Je n'ai pu 1etrouver l'origine de ce récit que T a aussi conservé lout entier 5 A om TB. T traduit matsvamumsaprakārena par ña sa'i byan beas pa'i kha zas << un mets accompagné de jus de chair de poisson », et de même inf Il s'agirait d'un condiment tel que celui dont on se sert dans tout l'Extrême-Orient 6 B mämsästhini. 7 B mahāms tāvat 8 A damitro 9 A om vuma T Le texto de A forme un demi-sloka qui répond exactement à Theragatha, vers 1194 yo vejayantapāsādam padangutthena kampayı. 10. A saleras ca devānām indrah vismayam utpaditaḥ, T= B. II A samvedana T skyob par bya ba't phyir « pour le devoir de protection >> 12. A puruşah praha

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254