Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 82
________________ MAHAKARMAVIBHANGA 67 śyāmākatandulabhaktam Uparişthasya pratyekabuddhasya piņdapāto dattah taddivasam eva rājñā tuştenāstau mahāgrāmā dattāḥ. tac ca paścimakam dāridryam'. yathā tasyaiva vyākaranam? Pūrvāparāntake sūtre. yathā: ca Srāvastyām daridrapuruşeņa svajanaphalāni yācitvā ksetram nitāni karşaņārthe, tasya patnyā paragrhe bhājanam ādhāya* vrihim āniya bhaktam siddham. atha Bhagavatā Sāriputra-Maudgalyāyana-Mahākāsyapa-Subhūtiprabhịtayaḥ ete uktāḥ amukasya grhapater gļhe prathamam bhaiksyam grahitavyam iti. te ca sarve yathānupūrvam tatra gatāḥ. sarvaiś ca tasmād bhaikşyam labdham. atha paścād Bhagavān api gatah tayā striyā jātaprasādayā pariśiştam bhaktam? sarvam Bhagavato dattam pranidhānam ca karoti. anena Bhagavan kusalamūlena mā me bhūyaḥ kadācid daridryam syād iti. tathāstv iti Bhagavatā pratisrutam. tadahar eva tasya mahānidhānam prādurbhūtam. tac chrutvā rājā "1 Prasenajit tasmin grhe gatah. tenoktam. asmākam pūrvarājabhis te dinārāḥ sthāpitā iti. grhapatinā tasya tato grhyāñjalıpūro dattah angāraḥ samvittaḥ. rājñā bhūyo grhapater dattāḥ. suvarnam samvịttam, athā rājā Prasenajid vismayajātah. gatvā Bhagavato nivedayati. Bhagavān āha. punyanirjātā grhapater na grāhyā 13. sarvam ca tadānu pūrveņa kathitam. evam eşa yadā dātā bhavati duhkhena yācitaḥ samānah pratijānīte". duḥkhena l'équivalent d'un sanscrit Arista , il faudrait donc lire avec B Upārista (upa + arista) Le récit pali contenu dans les Theragāthās, et développé dans l'Atthakathā du Dhammapada, sur le vers 382, donne au vers g1o le nom d'Uparıt!ha au samana qu'Aniruddha a servi dans une naissance antérieure. Dans le récit que donne le Hien yu king Tok. XIV, 9, 71-72, Arista est le nom du pauvre homme. Ailleurs, par exemple Sphutārthā sur Kosa IV, v 95, le don décısıf a été fait par Aniruddha à Tagarasikhın que nous retrouverons inf. - Au lieu d'Uparısthasya, A lit apācı Lasya. 1. A lac ca paścima daridram B tatra paścımakadārıdryam 2 A karanam. 3 J'ignore l'origine de cette histoire. Pour une histoire analogue, cf. Chavannes, Cinq Cents Contes, n° 467 4. Ex conj. B adhayia A avadhya, 5 A alra grha 6. A prathamato bhiksam. 7. B om bhaktam 8 A dattvā prandhānam ca krlam 9 B om me. 10 A tadahany eva. 11. Bom. rājā et remplace tasmin grhe par ladahar 12. B vismayo jātah. 13 A om bhagavān aha et porte punyanırjālūs te grhapatınā grāhya ili. 14. B yathā, pratijānāli T reprend avec evam esa

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254