Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 64
________________ MAHAKARMAVIBHANGA 49 ihaikatvena narakīyam karma krtam bhavaty upacitam. sa tat karma kṛtvā nāstiryati. na jihriyati' na vigarhati na jugupsati na deśayati nācaşte na vyaktikaroti nāyatyām samvaram āpadyate bhūyasyā mātrayā hșsyati pritim utpādayati. yathā DevadattaKokālikādayah? idam karma yena samanvāgatah pudgalo narakeşūpapannah paripūrnanairayikam āyuh kșapayitvā cyavati XXVIII tatra katamat karma yena samanvāgataḥ pudgalo narakeşūpapanno 'rdhanairayikam āyuḥ kṣapayitvā cyavati. ucyate ihaikatyena pārakiyam karma kstam bhavaty upacitam. sa tat: krtvā nāstiryati na jihriyati na vigarhati na jugupsate na deśayati nācaste na vyaktikaroti. nāyatyām samvaram āpadyate api tu na bhūyasyā mātrayā hrsyati na prítim utpadayati'. idam karma yena samanvāgatah pudgalo narakeşūpapanno 'rdhanairayikam āyuh kşapayitvā cyavati. XXIX. tatra katamat karma yena samanvāgatah pudgalo narakeşūpapannamātra eva cvavati. ucvate. haikatyena nārakivam karma kptam bhavaty upacitam ca, sa tat krtvāstiryati. jihriyati?. vigarhati vijugupsati acaste. deśayati vyaktika roti. āyatyām samvaram āpadyate. na punah kurute sa cen narakeşūpapadyate upapannamātra eva cyavati. a) yathā rājājātasatruḥ. tena Devadattasahāyenānantaryakarma krtam. pitsvadhaḥ. samghabhedah. Dhanapālamokṣaṇam. śılāyantramoksanam Devadattasyādesena. tasmād avicinarakagamanam śrutvā tena samvignena Bhagavati cittam prasāditam. Srāmanyaphalasūtre 'tyayadeśanam krtam 10. pratisamdadhāti kusalamūlāni tena maranakāle cittam prasāditam. asthibhir api " Buddham Bhaga 1. A nawa hriyati na vijugupsatı. B na vitaratı na jugupsate 2. B devadattakālıkaprabhrlayah 3 A satatam B satam. T, Chg, Cht suppriment la négation devant tous ces verbes A na vijihreti. 4 Corr B vitaratı A om et a ensuite vijugupsatr. 5. A insère sa narakesūpapannah. ardhanawa yıkam ayuh ksapay.lvī cravatı 6 B upacitam salam krtvā 7 A jihriyate, om vigarhatı 8 A om cen 9 A devadatlasyāvīcigamo. TO A "desanā II A astabhır itt T rus pa = ossement - Le Srāmanyaphalasūtra auquel le texte se réfère est le sūtra fameux qui figure en palı dans le Digha, no 2, et dans le Dirgha chinois no 27 Le chinois en a incorporé une autre rédaction, tres abrégée, dans l'Ekottara, ch 39, Tok XII, 8, 13 Enfin il en existe une version isolée, due à Tan wou lan (381-395), le Tsı tcho Louo king, NJ 593, Toh XII, 10 – En outre un curieux

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254