Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 67
________________ 52 MAILA ARMAVIBILANGA udyānam gatvā sahāyair uktah'. tava dosād vayam api na gacchāmaḥ. prcchāmo vayam trayodasyām gamisyāma iti. tena mālur aviditam eva bahir bahu bhāņdam nirgamitam tasya gamanakāle prasthıtasya mātā dvāre pādapatanam krtvā sthitvā putra na ganta vyam iti, sa kruddho mātuh pādam mastake dattvātıkräntah samudrakulam ca gataḥ. tena sahāyā uktāh, samudram avataratām na jõāyate jivitam maraṇam ca. vayam sarva evāştāngasamanvāgatam posadham grhnämah tais tathāstv ili pratipannam posadham ca gļhitam. te samudram avatirņāḥ. samudramadhyagatānām ca teşām visamavātādyahataḥ poto vinaștas tena sarve kālagatāḥ. Maitrāyajñaś ca ma. pra. ļamukhyān ' avabaddham tāmraghatam ca grhya samudrakūla uttīrnah sa paryalamānah sauvarņaprākāram nagaram paśyati. ārāmasampannam vanasampannam puskarinisampannam. dhūpitadhūpanam muktapuspāvakirņam avasaktapaţtadāmakalāpam tataś catasro 'psa raso nirgatāḥ. sa tūblir gthya nagaram praveśitaḥ. sa tābhih sārdham bahūni varsāņi kriditavān. bahūni varsasatāni. bahūni varsasahasrāni bahūni varsasatasahasrani kriditavān sa tābhir ultah. āryaputra tavāyam prthivipradeso 'pūrvah. asmākam aviditam na nirgantavyam. yadi nirgacchasi sarvathottarābhimukhena na gantavyam iti. sa tasmāt kālāntarena nirgatah. sa bhūyo gacchan nagaram paśyati. rūpyamayena prākārena. ārāmasampannam vanasampannam. pūrvavad yāvat. tasmād apy astāv Apsaraso nirgatāh. tābhir apy asau gļhya pravesitaḥ. sa tābhiḥ sārdham bahūni varşāņi kriditavān. ba varşaśatāni. bahūnı varsasahasrāņi bahūni varsasatasahasrāņi kriditavān. pūrvavat. tato'pi kālāntarena nirgatah bhūyaś ca paryațan nagaram paśyati. vaidūryamayena prākārena ārāmasam pannam vanasampannam. puskarinīsampannam. dhūpitadhūpanam. muktapuspāvakirņam avasaktapalladāmakalāpam tasmād api sodasāpsaraso nirgatāh, tābhir api sārdham bahūni varsāni krīditavān. pūrvavat sa tābhir uktaḥ. āryaputra tavāyam prthivipradeso 'pūrvaḥ asmād vihārāt tena na nirgantavyam. atha nirgacchasi. sarvathottarāmukhena na gantavyam iti sa tasmāt kālāntareña nirgataḥ. bhūyaḥ paryatamānah 1. B a une lacuno de deux feuillets à partir d'ici 2 A tena mātaran viditam eva bahnbhır bhāndā nirgamitam. T des ma la ma byas par rgya rjas thams cad phvir bton nas de lam du 'jug par byas pa « sans en rien dire à sa mère il faut déposer au dehors toules les marchandises et les fait placer dans la rue ». - Et pour la construction, cf asmākam aviditam « à notre insu », inf même page 3 SIC A T mchod sbyin ni zans kyi ril Chen kha bskya 'dar gyus bead pa ug la 'ju nas « Maiträyajña, so prenant à une grande fiolo do cuivre qui avait l'embouchure formée par une étoffc. »M Finot propose de restituer mahāpatamukhāvabaddham.

Loading...

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254