Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 69
________________ 54 MAHĀKARMAVIBIIANGA tābhir api sārdham bahūni varsāņi. bahūni varsasatāni. bahūni varşasatasahasrāni kriditam. tataḥ kālāntarena nirgacchan pa... pūrvavat. tasmād apsaraso nirgatāh. lābhih pravesito 'smi yāvat. tābhir api sārdham bahūnı varsāni bahūni varşaśatāni bahūni varsasatasahasrāņi kriditam. evam vaidūryamayam. tasmād api şodaśāpsaraso nirgatāh.. tasmād api nirgatah. sphatikamayam nagaram paśyāmi. pūrvavat tasmād dvātrimsad Apsaraso nirgatāh, tābhir api saha tathaiva kriạitam. ... kanțakāțavim prapannah. yāvad. āyasanagaram paśyāmi. so 'ham atra pravistah. pravistasya me dvāram pihitam. atra ca pūrvavat ...... asidharam cakram sirasi parivartamānam paśyāmi. tatra ca mamāvasthitasya sirasi asidharam cakram sankrāntam. yad aham mātu "... nivșttaḥ. astāngasamanvāgatam ca posadham grhītam. tasya karmano vipākena caturşu mahānagaresu pratyekasvargasva, mātuḥ śirasi pādau dattvā gatah tasya karmano vipākena mamasidharau cakram siras chinatti. Maitrāyajñaś cintayati. mayāpy etad eva karma krtam upasthito mamāpi karmavipāka iti. nairayikapurusah prāha kutas tvam Maitrāyajñah hathayati. asti Jamhudvipe Tāmaliptań nāma mahānagaram tato' ham mayāpi caitat sarvam anuştheyam. nairayikapurusah prāha. asti* mayādyāntarikse ghosah Srutah ksinas tava harmavipūkah Maitrāyajño nāma sārthavāhaputrah adyāgamisyati ctad eva karma krtveti. Maitrāyajña āha. kim bhojanam. sa āha. ata eva mastakāc chidyamānād yat pūyasonitam sravati. evam uktvā sa puruṣaḥ kālagataḥ patitaḥ Maitrāyajsio bhitaḥ samvignaḥ. sarveņa bhāvena mātīpitroḥ praņipātam krtvāha. ūrdhvam bhavāgravitatān adharād avicim tiryakprathān aganitān api lokadhātun ātmansva' surāsuranaroragabhūtakāye satvāni yāni upagatāni sukhino bhavantu r. Lacune, comblée à l'aide de T dans la traduction. 2. Id.' 3. T tamalipati 4 A mepăthyā T bdag gis kyan bar snan las sgra thos nas « après que j'ai entendu une voix venant de l'espace ». 5. A bhavāgre vztatām adharasya vicim. T srid rce man čad mnar med yan čad na « jusqu'au bhavāgra en haut et jusqu'à l'avici en bas >> 6. A Opradhan Tom 7. Sic A Au lieu de 'naroragao T lit mahoraga (llo 'phya chen po). 8 Sic A. Contraire au mètre commo à la grammaire et au sens T bde bar gyur éig sdug bsnal bdag gis blan « qu'ils soient heureux, la douleur, c'est moi qui la prends >> duhkham mayā hy upagatam P M. Finot propose satvānı yāny upagatānı sukhe bhavantu

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254