Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 68
________________ MAHĀKARMAVIBHANGA 53 sphatikaprākārena nagaram. tathaivārāmasampannam vanasampannam. puskariņisampannam. dhūpitadhūpanam muktapuspāvakīrnam avasaktapattadāmakalāpam. tasmād api dvātrimsad Apsaraso nirgatāḥ. tābhir apı sārdham bahūni varsāni bahūni varşasatāni bahūni varsasatasahasrāni kriditavān sa tābhir apy uktah, āryaputra tavāyam prthivipradeso 'pūrvaḥ. asmād vihārāt tena na nirgantavyam atha nirgacchasi. uttarāmukhena na gantavyam iti sa tāsām pramādād ratikhinno nirgatah. uttarābhimukhena gacchan kanta kātavim prapannah. atha krsņāyasena prākārena nagaram paśyati sa tatra pravistah. pravistamātrasya ca nagaradvāram pihitam. ürdhvam paśyati. prākāro vardhate bhairavam ca sabdam śrņoti tatrasthaś ca cintayati kim etad iti sa tatra gatah. atņa paśyati purusasyāsidharam cakram siraś chinatti sa bhitaḥ prcchati. kim etad bho purusa. nairayikapurusah prāha esa pratyekanarakah. Maitrāyajña āha'. kim tvayā pāpakarma krtam iti. sa kathayati. asmin Jambudvīpe Mahākosali? nāma nagaram. tatrāham mahāsārthavāhaputro 'bhūvam. sa pañcabhih sahāyasataiḥ sahodyānam gataḥ. te kathavanti. tava pitā sārthavāho 'smākam pūrvapuruso' sti. pūrvangamam krtvā deśāntarāni gatvā dravyopārjanāni kurvanti. Suvarnabhūmim Simhaladvīpam ca prabhștini ca dvīpāntarāni paśyanti. vayam api tvayā pūrvargamena deśāntaram paśyāma iti. vayam api gacchāma iti pratiśrutam. so' ham grham gatvā mātaram āprstavān. aham evam deśāntaram gamişyāmīti. mātā ma āha. putra tava pitā samudram avatirno deśāntaram gata eva kālagataḥ. tvam ekaputrakah. prabhūtam ghe dravyam tisthati, na ganta vyam. iti. mayā na gacchāmiti pratisrutam. evam dvitiyam tộtiyam caturtham apy āpādapatanam nivartitah, kālāntarenāham bhūyo 'py udyānam gatah sahāyair uktah avasyam gantavyam iti. gamisyāmiti mayā pratıśrutam atha mama prasthitasya mātā dvāre pāda patanam krtvā sthitā. putra nārhasi mām parityaktum iti tasyāham mastake pādam dattvā prakrāntah. so' ham pañcabhih sahāyaśataiḥ sārdham samudrakūlam gatah aştāngasamanvāgatam posadham grhya samudram avatirnaḥ Suvarnabhūmiprasthitānām asmākam visamavātādyāhatah poto vinaştaḥ te sarve kālagatāḥ. aham tu bahubhir divasaiḥ kathamcana samudrād uttirņo 'tha prapidyamānah sauvarnena prākārena nagaram. ārāmasampannam vanasampannam. puskarinisam pannam. dhūpitadhūpanam muktapuspāvakīrṇam. avasaktapattadāmakalāpam. tasmāc catasro 'psaraso nirgatāḥ tābhih pravesito 'smi. yāvat. 1. A Maitrāyajño 'ham T indique la correction 2 T Kosali

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254