SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ 52 MAILA ARMAVIBILANGA udyānam gatvā sahāyair uktah'. tava dosād vayam api na gacchāmaḥ. prcchāmo vayam trayodasyām gamisyāma iti. tena mālur aviditam eva bahir bahu bhāņdam nirgamitam tasya gamanakāle prasthıtasya mātā dvāre pādapatanam krtvā sthitvā putra na ganta vyam iti, sa kruddho mātuh pādam mastake dattvātıkräntah samudrakulam ca gataḥ. tena sahāyā uktāh, samudram avataratām na jõāyate jivitam maraṇam ca. vayam sarva evāştāngasamanvāgatam posadham grhnämah tais tathāstv ili pratipannam posadham ca gļhitam. te samudram avatirņāḥ. samudramadhyagatānām ca teşām visamavātādyahataḥ poto vinaștas tena sarve kālagatāḥ. Maitrāyajñaś ca ma. pra. ļamukhyān ' avabaddham tāmraghatam ca grhya samudrakūla uttīrnah sa paryalamānah sauvarņaprākāram nagaram paśyati. ārāmasampannam vanasampannam puskarinisampannam. dhūpitadhūpanam muktapuspāvakirņam avasaktapaţtadāmakalāpam tataś catasro 'psa raso nirgatāḥ. sa tūblir gthya nagaram praveśitaḥ. sa tābhih sārdham bahūni varsāņi kriditavān. bahūni varsasatāni. bahūni varsasahasrāni bahūni varsasatasahasrani kriditavān sa tābhir ultah. āryaputra tavāyam prthivipradeso 'pūrvah. asmākam aviditam na nirgantavyam. yadi nirgacchasi sarvathottarābhimukhena na gantavyam iti. sa tasmāt kālāntarena nirgatah. sa bhūyo gacchan nagaram paśyati. rūpyamayena prākārena. ārāmasampannam vanasampannam. pūrvavad yāvat. tasmād apy astāv Apsaraso nirgatāh. tābhir apy asau gļhya pravesitaḥ. sa tābhiḥ sārdham bahūni varşāņi kriditavān. ba varşaśatāni. bahūnı varsasahasrāņi bahūni varsasatasahasrāņi kriditavān. pūrvavat. tato'pi kālāntarena nirgatah bhūyaś ca paryațan nagaram paśyati. vaidūryamayena prākārena ārāmasam pannam vanasampannam. puskarinīsampannam. dhūpitadhūpanam. muktapuspāvakirņam avasaktapalladāmakalāpam tasmād api sodasāpsaraso nirgatāh, tābhir api sārdham bahūni varsāni krīditavān. pūrvavat sa tābhir uktaḥ. āryaputra tavāyam prthivipradeso 'pūrvaḥ asmād vihārāt tena na nirgantavyam. atha nirgacchasi. sarvathottarāmukhena na gantavyam iti sa tasmāt kālāntareña nirgataḥ. bhūyaḥ paryatamānah 1. B a une lacuno de deux feuillets à partir d'ici 2 A tena mātaran viditam eva bahnbhır bhāndā nirgamitam. T des ma la ma byas par rgya rjas thams cad phvir bton nas de lam du 'jug par byas pa « sans en rien dire à sa mère il faut déposer au dehors toules les marchandises et les fait placer dans la rue ». - Et pour la construction, cf asmākam aviditam « à notre insu », inf même page 3 SIC A T mchod sbyin ni zans kyi ril Chen kha bskya 'dar gyus bead pa ug la 'ju nas « Maiträyajña, so prenant à une grande fiolo do cuivre qui avait l'embouchure formée par une étoffc. »M Finot propose de restituer mahāpatamukhāvabaddham.
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy