SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ MAHAKARMAVIBHANGA 49 ihaikatvena narakīyam karma krtam bhavaty upacitam. sa tat karma kṛtvā nāstiryati. na jihriyati' na vigarhati na jugupsati na deśayati nācaşte na vyaktikaroti nāyatyām samvaram āpadyate bhūyasyā mātrayā hșsyati pritim utpādayati. yathā DevadattaKokālikādayah? idam karma yena samanvāgatah pudgalo narakeşūpapannah paripūrnanairayikam āyuh kșapayitvā cyavati XXVIII tatra katamat karma yena samanvāgataḥ pudgalo narakeşūpapanno 'rdhanairayikam āyuḥ kṣapayitvā cyavati. ucyate ihaikatyena pārakiyam karma kstam bhavaty upacitam. sa tat: krtvā nāstiryati na jihriyati na vigarhati na jugupsate na deśayati nācaste na vyaktikaroti. nāyatyām samvaram āpadyate api tu na bhūyasyā mātrayā hrsyati na prítim utpadayati'. idam karma yena samanvāgatah pudgalo narakeşūpapanno 'rdhanairayikam āyuh kşapayitvā cyavati. XXIX. tatra katamat karma yena samanvāgatah pudgalo narakeşūpapannamātra eva cvavati. ucvate. haikatyena nārakivam karma kptam bhavaty upacitam ca, sa tat krtvāstiryati. jihriyati?. vigarhati vijugupsati acaste. deśayati vyaktika roti. āyatyām samvaram āpadyate. na punah kurute sa cen narakeşūpapadyate upapannamātra eva cyavati. a) yathā rājājātasatruḥ. tena Devadattasahāyenānantaryakarma krtam. pitsvadhaḥ. samghabhedah. Dhanapālamokṣaṇam. śılāyantramoksanam Devadattasyādesena. tasmād avicinarakagamanam śrutvā tena samvignena Bhagavati cittam prasāditam. Srāmanyaphalasūtre 'tyayadeśanam krtam 10. pratisamdadhāti kusalamūlāni tena maranakāle cittam prasāditam. asthibhir api " Buddham Bhaga 1. A nawa hriyati na vijugupsatı. B na vitaratı na jugupsate 2. B devadattakālıkaprabhrlayah 3 A satatam B satam. T, Chg, Cht suppriment la négation devant tous ces verbes A na vijihreti. 4 Corr B vitaratı A om et a ensuite vijugupsatr. 5. A insère sa narakesūpapannah. ardhanawa yıkam ayuh ksapay.lvī cravatı 6 B upacitam salam krtvā 7 A jihriyate, om vigarhatı 8 A om cen 9 A devadatlasyāvīcigamo. TO A "desanā II A astabhır itt T rus pa = ossement - Le Srāmanyaphalasūtra auquel le texte se réfère est le sūtra fameux qui figure en palı dans le Digha, no 2, et dans le Dirgha chinois no 27 Le chinois en a incorporé une autre rédaction, tres abrégée, dans l'Ekottara, ch 39, Tok XII, 8, 13 Enfin il en existe une version isolée, due à Tan wou lan (381-395), le Tsı tcho Louo king, NJ 593, Toh XII, 10 – En outre un curieux
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy