Book Title: Mahakarma Vibhanga Author(s): Sylvain Levi Publisher: Librairie Ernest Leroux ParisPage 56
________________ MAHAKARMA VIBHANGA vartaniyam tad bhiksavah kulam tasmin samaye pratipadam pratipannam bhavati. punar aparam bhiksavaḥ upasamkrānteşu silavatsu abhivādayanti pratyuttişthanti. ucсakulasamvartaniyam bhikṣavaḥ. tasmin samaye pratipadam pratipannam bhavati. evam sarvasūtram yojyam. idam karma ucсakulasamvartaniyam. XI. katamat karma alpabhogasamyartaniyam ucyate. adattādānam. adattādānasamādāpanam cauryavarnavāditā. tadabhyanumodanam. mātāpitror vịttyupacchedah !. tathānyeşām vyādhitabālavrddhakịpaņānām vrttyupacchedah parasya lābhenātustih. paralābhāntarāyakriyā durbhiksābhinandanam ca. idam karma alpabhogasamvartaniyam. XII. tatra katamat karma mahābhogasamvartanīyam. ucyate. adattādānān nivșttih paresām cădattādānān nivāraṇam. parešām adattādānanivrttānīm samanumodanam. mātāpitror vrttipradānam. āryānām 3 ca silavatām vrttipradānam. tathānyesām vyādhitabālavặddhakrpanānām vịttipradānam paralābhena tuştih. parasyālābhenātuştiḥ. paralābhasamanumodanam subhiksābhinandanam. a) tad eva sūtram yozvam. punar aparam bhiksavah upasam krāntesu silavatsu* dānāni dadanti punyāni ca kurvanti. mahābhogasanvartaniyam bhiksavas tat kulam tasmin samaye pratipadam pratipannam bhavati idam karma mahābhogasaṁvartaniyam". XIII. tatra katamat karma duşprajñasamvartaniyam ucyate. ihaikatyo na parān prcchati panditān. śramaņān brāhmanān. ko dharmaḥ kim dharmam kurvataḥ śreyaskaram iti. api tu dușprajñān. sevati. panditān parivarjayati asaddharmam dīpayati. saddharmań vigarhati ?. saddharmabhānakānām vaiśāradyopacchedam karoti. saddharmabhānakānām abhinivesena na sādhukāram dadāti. asad 1. La lacune de B cesse ici. 2. Bonandana 3 A ācāryānām 4. A silavastradānāni - B répète ici après sīlavalsu . abhwādayanti pratyuttısthanti. pratipannam bhavatı qui a déjà été cité au & X.- La citation ici répond au $ 5 du sutta pali de lAnguttara, mais le pali a (au lieu de dãnăni, kuroanti) yathāsattun yathabalam samvibhajanti 5 Pour une rédaction sanscrite parallèle aux SS VII-XII, mais légèrement différente, v. le fragment publié par Hornle, Manuscript Remains of Buddhist Literature found in Eastern Turkestan, p. 48-50. 6 B dusprajñam 7. B vigarhayati Et de même inf 8. A bhāsinām Au lieu d'abhınwesena, B a anā.Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254