SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ MAHAKARMA VIBHANGA vartaniyam tad bhiksavah kulam tasmin samaye pratipadam pratipannam bhavati. punar aparam bhiksavaḥ upasamkrānteşu silavatsu abhivādayanti pratyuttişthanti. ucсakulasamvartaniyam bhikṣavaḥ. tasmin samaye pratipadam pratipannam bhavati. evam sarvasūtram yojyam. idam karma ucсakulasamvartaniyam. XI. katamat karma alpabhogasamyartaniyam ucyate. adattādānam. adattādānasamādāpanam cauryavarnavāditā. tadabhyanumodanam. mātāpitror vịttyupacchedah !. tathānyeşām vyādhitabālavrddhakịpaņānām vrttyupacchedah parasya lābhenātustih. paralābhāntarāyakriyā durbhiksābhinandanam ca. idam karma alpabhogasamvartaniyam. XII. tatra katamat karma mahābhogasamvartanīyam. ucyate. adattādānān nivșttih paresām cădattādānān nivāraṇam. parešām adattādānanivrttānīm samanumodanam. mātāpitror vrttipradānam. āryānām 3 ca silavatām vrttipradānam. tathānyesām vyādhitabālavặddhakrpanānām vịttipradānam paralābhena tuştih. parasyālābhenātuştiḥ. paralābhasamanumodanam subhiksābhinandanam. a) tad eva sūtram yozvam. punar aparam bhiksavah upasam krāntesu silavatsu* dānāni dadanti punyāni ca kurvanti. mahābhogasanvartaniyam bhiksavas tat kulam tasmin samaye pratipadam pratipannam bhavati idam karma mahābhogasaṁvartaniyam". XIII. tatra katamat karma duşprajñasamvartaniyam ucyate. ihaikatyo na parān prcchati panditān. śramaņān brāhmanān. ko dharmaḥ kim dharmam kurvataḥ śreyaskaram iti. api tu dușprajñān. sevati. panditān parivarjayati asaddharmam dīpayati. saddharmań vigarhati ?. saddharmabhānakānām vaiśāradyopacchedam karoti. saddharmabhānakānām abhinivesena na sādhukāram dadāti. asad 1. La lacune de B cesse ici. 2. Bonandana 3 A ācāryānām 4. A silavastradānāni - B répète ici après sīlavalsu . abhwādayanti pratyuttısthanti. pratipannam bhavatı qui a déjà été cité au & X.- La citation ici répond au $ 5 du sutta pali de lAnguttara, mais le pali a (au lieu de dãnăni, kuroanti) yathāsattun yathabalam samvibhajanti 5 Pour une rédaction sanscrite parallèle aux SS VII-XII, mais légèrement différente, v. le fragment publié par Hornle, Manuscript Remains of Buddhist Literature found in Eastern Turkestan, p. 48-50. 6 B dusprajñam 7. B vigarhayati Et de même inf 8. A bhāsinām Au lieu d'abhınwesena, B a anā.
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy