Book Title: Mahakarma Vibhanga
Author(s): Sylvain Levi
Publisher: Librairie Ernest Leroux Paris

Previous | Next

Page 44
________________ MAHĀK ARMAVIBHANGA 29 Bhagaväñ Chukam Māṇavam Taudeyaputram dūrata evägacchantam drsţvā ca punar bhiksūnāmantrayate sma paśyatha yūyam bhikṣavaḥ Sukam Māņavam Taudeyaputram dūrata evägacchantam. Evam bhadanta”. Sacec Chuko Māṇavas Taudeyaputro 'smin samaye kālam kuryād yathā bhallo nikșiptah evan kāyasya bhedāt sugatau svargalokeşūpapadyeta. tathā hy anena mamāntike cittam prasāditam cittaprasādanahetor bhiksavaḥ evam ihaike satvā kāyasya bhedāt sugatau svargalokeşūpapadyante!. athānyatamo bhiksus • tasyām velāyām gāthām bhāsale. prasannacittaủ dộstvaiva ekatyam iha pudgalam etam artham vyākārşic Chāstā bhikṣugaņāntike. idānim gatadoso'yam kālam kurvīta mānavah upapadyeta deveșu cittam asya prasāditam. yathā duritam niksiptam evam eva Tathāgate cittaprasādanād dhetoh satvā gacchanti sadgatim. Atha Suko Māņavas Taudeyaputro yena Bhagavān tenopasamkrāntah upasamkramya Bhagavatā sārdham sammukham sammodanim samrañjanim vividhām kathāṁ vyatisā ryaikānte nisanşah. evam nisanņam Sukam Māņavam Taudeyaputram Bhagavān idam avocat. Kaccin Māņava tathaiva yathā mayā Sankhakunjaro vyākstah bho Gautama tat tathaiva yathā Bhagavatā Gautamena Sankhakuñjaro vyākrtah Anyad api tāvad vayam Bhagavantam Gautamam prcchema kamcıd eva pradeśam saced avakāśam kuryāt praśnavyākaraņāya. Procha Māņava yady evam kānksasi Ko bho Gautama hetuh kaḥ pratyayah yenehaike satvā alpāyuso 'pi dirghāyuso 'pi bahvābādhā api alpābādhā api durvarnā api suvarņā api alpeśākhyā api maheśākhyā api nīcakulipā api ucсakulinā api anādeyavākyā api ādeyavākyā api alpabhogā api mahābhogā api dusprajñā api mahāprajñā api. kasya nu bho Gautama karmano vipākenedam satvānām nādātvam prajñāyate. Tatra Bhagavāñ Chukam Mānavakam Taudeyaputram idam avocat. Karmavibhangam te Māņavaka dharmaparyāyam deśayisyami tena hi I Deest B. 2 B bhagavan. 3 Toute cette phrase, depuis tathā hy manque à A. 4. B om athā. 5 A a brouillé la question et la réponse. Après mayā il écrit Bhagavatā Gautamena et omot bho Gautama etc 6 T1 reprend ici A omet tout le passage depuis Tatra Bhagavān jusqu'à tena hı.

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254