SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ MAHĀK ARMAVIBHANGA 29 Bhagaväñ Chukam Māṇavam Taudeyaputram dūrata evägacchantam drsţvā ca punar bhiksūnāmantrayate sma paśyatha yūyam bhikṣavaḥ Sukam Māņavam Taudeyaputram dūrata evägacchantam. Evam bhadanta”. Sacec Chuko Māṇavas Taudeyaputro 'smin samaye kālam kuryād yathā bhallo nikșiptah evan kāyasya bhedāt sugatau svargalokeşūpapadyeta. tathā hy anena mamāntike cittam prasāditam cittaprasādanahetor bhiksavaḥ evam ihaike satvā kāyasya bhedāt sugatau svargalokeşūpapadyante!. athānyatamo bhiksus • tasyām velāyām gāthām bhāsale. prasannacittaủ dộstvaiva ekatyam iha pudgalam etam artham vyākārşic Chāstā bhikṣugaņāntike. idānim gatadoso'yam kālam kurvīta mānavah upapadyeta deveșu cittam asya prasāditam. yathā duritam niksiptam evam eva Tathāgate cittaprasādanād dhetoh satvā gacchanti sadgatim. Atha Suko Māņavas Taudeyaputro yena Bhagavān tenopasamkrāntah upasamkramya Bhagavatā sārdham sammukham sammodanim samrañjanim vividhām kathāṁ vyatisā ryaikānte nisanşah. evam nisanņam Sukam Māņavam Taudeyaputram Bhagavān idam avocat. Kaccin Māņava tathaiva yathā mayā Sankhakunjaro vyākstah bho Gautama tat tathaiva yathā Bhagavatā Gautamena Sankhakuñjaro vyākrtah Anyad api tāvad vayam Bhagavantam Gautamam prcchema kamcıd eva pradeśam saced avakāśam kuryāt praśnavyākaraņāya. Procha Māņava yady evam kānksasi Ko bho Gautama hetuh kaḥ pratyayah yenehaike satvā alpāyuso 'pi dirghāyuso 'pi bahvābādhā api alpābādhā api durvarnā api suvarņā api alpeśākhyā api maheśākhyā api nīcakulipā api ucсakulinā api anādeyavākyā api ādeyavākyā api alpabhogā api mahābhogā api dusprajñā api mahāprajñā api. kasya nu bho Gautama karmano vipākenedam satvānām nādātvam prajñāyate. Tatra Bhagavāñ Chukam Mānavakam Taudeyaputram idam avocat. Karmavibhangam te Māņavaka dharmaparyāyam deśayisyami tena hi I Deest B. 2 B bhagavan. 3 Toute cette phrase, depuis tathā hy manque à A. 4. B om athā. 5 A a brouillé la question et la réponse. Après mayā il écrit Bhagavatā Gautamena et omot bho Gautama etc 6 T1 reprend ici A omet tout le passage depuis Tatra Bhagavān jusqu'à tena hı.
SR No.011081
Book TitleMahakarma Vibhanga
Original Sutra AuthorN/A
AuthorSylvain Levi
PublisherLibrairie Ernest Leroux Paris
Publication Year1932
Total Pages254
LanguageEnglish
ClassificationBook_English
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy