________________
श्री कल्पसूत्रे
॥१४॥
Jain Education
भवनेभ्य आगताः सत्यः तीर्थकरं =भावितीथङ्करत्वं बुद्धिविषयीकृत्य प्रयोगात् सम्प्रत्यपि तीर्थकर, च = पुनः तीर्थकर मातरं कमनीयभावभृतचेतसा=प्रशंसनीयभावपूर्णमनसा अभिवन्द्य प्रणम्य प्रसूतिगृहं प्रसवगृहं संवर्तकवातेन= संवर्तक नामक वायुना विशोध्य संमाये मुगन्धवरगन्धितम् = उत्तमगन्धमुगन्धितं तथा-गन्धवर्तिभूतम्=अनेकविधगन्धगुटिकायां यथा सौरभ्यं तादृशसौरभ्यवत्वेन तत्सदृशं - नानागन्धान्वितं कृत्वा भगवतः तीर्थकरस्य तीर्थकरमातुश्च अदूरसामन्ते= नातिदूरे नाविसमीपे आगायन्त्यः = गीतप्रारम्भकाले मन्द्रस्वरेण गायन्त्यः परिगायन्त्य: गीत प्रारम्भानन्तरं तारस्वरेण गायन्त्यः श्रतिष्ठन् स्थितवत्यः ॥ मु० ५७॥
पर्वतों के नीचे रहे हुए अपने - अपने भवनों से आयीं । उन्होंने तीर्थंकर को (भावी तीर्थंकरत्व का आश्रयण कर वर्तमान में भी 'तीर्थंकर' शब्द का प्रयोग किया गया है) तथा तीर्थंकर की माता को, प्रशंसनीय भावों से परिपूर्ण मन से बन्दन किया । वन्दन करके प्रसूतिगृह को संवत नामक वायु से स्वच्छ किया । उत्तम गंध से सुगंधित किया । अनेक वाली बत्ती में जैसा सौरभ होता है, वैसे ही सौरभ से युक्त होने के कारण गंधवती के समान किया अर्थात् नाना प्रकार की सुगंधों से युक्त किया। फिर तीर्थंकर और तीर्थंकर की माता से न ज्यादा दूर न ज्यादा समीप में वे आगान तथा परिगान करने लगीं । अर्थात् गीत प्रारंभ करते समय मन्द्र (धीमे ) स्वर से तथा प्रारंभ करने के बाद तार (ऊँचे) स्वर से गाती हुई खड़ी रहीं ||०५७॥
તેઓ પિરપૂણ ભાવેથી, આવા વીતરાગી પુરુષને તથા તેમની માતાને, વંદન-નમસ્કાર કરે છે. ને પોતાની ફરજ ઉપર મૂડી જાય છે. આ કુમારિકાઓની ફરજ પ્રથમ વખતે પ્રસૂતિગૃહનુ' મેલ' ઉપાડી, ફેંકી દઇ, તેને સાસુ કરવાનુ હોય છે. આ માલાએ, ઝપાટામાં, નિમેષમાત્રમાં, સાફ કરી નાખે તેવા ચક્કર ચક્કર ફરતા સંવત્તક નામના વાયુના ઉપયાગ કરે છે. ત્યારબાદ, સુગ ંધિ પદાર્થોના છંટકાવ કરી, પ્રસૂતિ ગૃહને, મઘ-મધાયમાન બનાવી મૂકે છે, ને માતા તેમજ બાળકને જાતે સાફ કરી, બાળકને પારણામાં સુવાડી પહેલું હાલરડું ગાય છે, અને જરા દૂર ઉભી રહે છે. (સૂ૦૫૭)
For Private & Personal Use Only
Vocalporan
कल्प
मञ्जरी
टीका
भगवज्जन्म
कालवर्णनम्
॥ १४ ॥
jainelibrary.org