________________
सत्र
टीका
छाया-ततः खलु आसनेषु कम्पमानेषु षट्पश्चाशद् दिक्कुमार्यः अवधिज्ञानोपयोगेन भगवतः श्री-भर महावीरस्य संसारतापहारं जन्म ज्ञात्वा सोत्कर्षहर्षाः शीघ्रं शीघ्रं प्रसूतिगृहं समागताः। तद्यथा
भोगङ्करा १, भोगवती २, सुभोगा ३, भोगमालिनी ४, सुवत्सा ५, वत्समित्रा ६ वारिसेना ७ भीकल्पबलाहका ८। एता अष्टदिक्कुमार्योऽधोलोकादागताः, तीर्थकर तीर्थकरमातरं च कमनीयभावभृतचेतसाभि
कल्प
मञ्जरी ॥१२॥
वन्ध प्रसूतिगृहं संवर्तकवातेन विशोध्य सुगन्धवरगन्धितं गन्धवर्तिभूतं कृत्वा भगवतस्तीर्थकरस्य तीर्थकरमातुश्च अदरसामन्ते आगायन्त्यः परिगायन्त्योऽतिष्ठन् ॥०५७॥
मूल का अर्थ-'तए ण' इत्यादि । तत्पश्चात आसनों के कॉपने पर छप्पन दिशाकुमारी देवियाँ. अवधिज्ञान का उपयोग लगा कर भगवान् श्रीमहावीर का संसार के ताप को हरने वाला जन्म जान कर, अत्यधिक हर्षित होकर जल्दी-जल्दी प्रसूतिगृह में आयीं। वे इस प्रकार थी
(१) भोगंकरा (२) भोगवती (३) सुभोगा (४) भोगमालिनी (५) सुबत्सा (६) वत्समित्रा (७) वारिसेना (८) बलाहका; यह आठ दिक्कुमारियाँ अधोलोक से आयीं। ये तीर्थंकर को और तीर्थकर की माता भगवजन्म को, प्रशस्त भावों से भरे हुए चित्त से नमस्कार करके, प्रसतिगृह को संवर्तक वायु से शुद्ध करके, श्रेष्ठ सुगंधों से सुगंधित करके, गंध की बत्ती जैसा बना कर, भगवान् तीर्थकर और तीर्थकर की माता से न अधिक दूर न अधिक समीप अर्थात् थोड़ी दूरी पर खड़ी २ आगान और परिगान करने लगीं ॥१०५७॥
भूजन अर्थ-'तप 'त्यादि. भासन पायमान थdi, छपन शिभाशयाये, भवधिज्ञानना કરે ઉપયોગ મૂકી જોયું કે, તેમને જાણવામાં આવ્યું કે, સંસારના તાપ હરવાવાળા ભગવાન મહાવીર દેવને જન્મ ડો થયો છે. આથી, તેઓ ઘણી હર્ષિત થઈને, ઉતાવળી-ઉતાવળી પ્રસૂતિગૃહમાં આવી પહોંચી.
આ દિશાકુમારી કેટલી અને કયા કયા પ્રકારની હતી તે નીચે મુજબ વર્ણવવામાં આવે છે, ને તેઓનું શું શું કાર્ય હોય છે. તેની રૂપરેખા પણ બતાવવામાં આવે છે.
शिमारियाना २-(1) ४२(२) नागपती (3) सुना(४) सामालिनी (५) सुबत्सा (8) वत्सभित्रा (७) वारिसना (८) MAIT 241 माहाभारिमा पालेभाथी मावी.
॥१२॥ આ કુમારીકાએ પિતાની ફરજ અનુસાર, તીર્થકર અને તેમની માતાને, ભાવ ભર્યું વંદન કરે છે. ત્યારબાદ, પ્રસૂતિ ગૃહને સંવત્તક વાયુ દ્વારા, સાફસુફ કરી શુદ્ધ કરે છે. શ્રેષ્ઠ સુગંધિ પદાર્થો દ્વારા તેને સુગંધિત नावे . ती ४२ भने तमना भाताची थोउ २ की २९ ताथ"२ने asi आय छे. (२०५६)
कालवणन
RO
m
w.jainelibrary.org
Jain Education 2
tional