________________
142
भद्रबाहुसंहिता
पूर्वसूरे यदा घोरं गन्धर्वनगरं भवेत् । नागराणां वधं विन्द्यात् तदा घोरमसंशयम् ॥2॥
यदि सूर्योदय काल में पूर्व दिशा में गन्धर्व नगर दिखलाई दे तो नागरिकों का वध होता है, इसमें सन्देह नहीं है ||2||
'अस्तमायाति दीप्तांशौ गन्धर्वनगरं भवेत् । यायिनां च तु भयं विन्द्याद् 'तदा घोरमुपस्थितम् ॥3॥
यदि सूर्य के अस्तकाल में गन्धर्व नगर दिखलाई दे तो यायी - आक्रमणकारी के लिए घोर भय की उपस्थिति सुचित करता है ||3||
रक्तं गन्धर्वनगरं दिशं दीप्तां यदा भवेत् । शस्त्रोत्पातं तदा विन्द्याद् दारुणं समुपस्थितम् ॥4॥
यदि रक्त गन्धर्वनगर पूर्व दिशा में दिखलाई पड़े तो शस्त्रोत्पात - मारकाट का भय समझना चाहिए ||4||
पीतं गन्धर्वनगरं दिशं दीप्तां यदा भवेत् । व्याधि तदा विजानीयात् प्राणिनां मृत्युसन्निभम् ॥5॥
यदि पीत - पीला गन्धर्वनगर दिखलाई पड़े तो प्राणियों के लिए मृत्यु के तुल्य कष्टदायक व्याधि उत्पन्न होती है ॥ 5॥
कृष्णं गन्धर्वनगरमपरां दिशिमासृतम् । 'वधं तदा विजानीयाद् भयं वा शूद्रयोनिजम् ॥6॥
यदि कृष्ण वर्ण – काले रंग का गन्धर्वनगर पश्चिम दिशा में दिखलाई पड़े तो वध - मार-काट से उत्पन्न वध होता है तथा शूद्रों के लिए भयोत्पादक
11611
श्वेतं गन्धर्वनगरं दिशं सौम्यां यदा भृशम् । राज्ञो विजयमाख्याति " नगरश्च धनान्वितम् ॥7॥
यदि श्वेत गन्धर्वनगर उत्तर दिशा में दिखलाई पड़े तो राजा की विजय होती है और नगर धन-धान्य से परिपूर्ण होता है ॥7॥
1. अस्तं याते यथाऽऽदित्ये मु० । 2. नदा मु० । 3 वधं मु० । 4. भृशम् मु । 5. याम्यां मु० । 6. भृशम् मु० । 7. अपरस्यां मु० । 8. सृतं दिशि मु० । 9 वर्ष मु० A. B. D. । 10. नगरस्य मु० ; नगरं मु० C. ।