Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 599
________________ क्षेमं सुभिक्षमारोग्यं 107, 123, 124 ख खण्डं विशीर्णं सच्छिद्र खरवद्भीमनादेन खर-शूकरयुक्तेन खर्जूरोऽप्यनल वेणुखारी द्वात्रिंशिका ज्ञेया खारीस्तु वारिणो विन्द्यात् ग गजवीथीमनुप्राप्तः गजवीथ्यां नागवीथ्यां गतिं प्रवासमुदयं गतिमार्गाकृतिवर्ण गन्धर्वनगरं क्षिप्रं गन्धर्वनगरं गर्भान् गन्धर्वनगरं व्योम्नि गन्धर्वनगरं स्निग्धं गर्भाधानादयो मासा गर्भा यत्र न दृश्यन्ते गर्भास्तु विविधा ज्ञेया गवास्त्रेण हिरण्येन गिरि निम्ने च निम्नेषु गुरुणा प्रहतं मार्ग गुरुभार्गव चन्द्राणां गुरुः शुक्रश्च भौमश्च गुरु: सौरश्च नक्षत्रं गुरोः शुक्रस्य भौमस्य गृहद्वारं विवर्णम गृहयुद्धमिदं सर्वं गृहाणां चरितं चक्र श्लोकानामकाराद्यनुक्रमः गृहादाकृष्य नीयेत् गृहांश्च वनखण्डांश्च गृहीतो विष्यते चन्द्रो 143 248 436 482 271 123 297, 298 390 ग्रहनक्षत्रचन्द्राणां ग्रहनक्षत्र तिथयो ग्रहानादित्यचन्द्रौ ग्रहाः परस्परं यत्र 331 ग्रहो ग्रहं यदा हन्यात् 395 ग्रहौ गुरुबुधौ विन्द्यात् 144 ग्रामाणां नगराणां च 3 ग्राम्या वा यदि वाऽरण्या 143 ग्राहो नरं नगं कञ्चित् 143 ग्रीवोपरकरबन्ध्यो 164 168 164 412 410 242 264 415 399 333 433 405 164 475 गृह,णीयादेकमासेन गोनागवाजिनां 293 355 गोपालं वर्जयेत् तत्र गोवीथीमजवीथीं वा गोवीथी रेवती चैव गोवीथीं समनुप्राप्तः गोवीथ्यां नागवीथ्यां ग्रहणं रविचन्द्राणां घ घटिताघटितं हे घृततैलादिभिस्वांगे घृतो घृताचिश्च्यवन चतुरंगबलोपेत चतुरंगान्वितो युद्धं चतुरस्रो यदा चापि चतुर्थं चैन षष्ठं च चतुर्थी पंचमी षष्ठि चतुर्थे मण्डले शुक्रो चतुर्थे विचरन् शुक्रो चतुर्दशानां मासानां चतुर्दिक्षु यदा पृतना चतुर्दिक्षु रवीन्दूनां चतुर्भागफला तारा 501 356 201 308 390 270 296, 297 391 475 48 175 25 339 403 403 294 197 441 464 478 480 381 180 180 49 265 387 268 275 349 30 466 17

Loading...

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620