Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
क्षेमं सुभिक्षमारोग्यं 107, 123, 124
ख
खण्डं विशीर्णं सच्छिद्र
खरवद्भीमनादेन खर-शूकरयुक्तेन खर्जूरोऽप्यनल वेणुखारी द्वात्रिंशिका ज्ञेया
खारीस्तु वारिणो विन्द्यात्
ग
गजवीथीमनुप्राप्तः गजवीथ्यां नागवीथ्यां
गतिं प्रवासमुदयं गतिमार्गाकृतिवर्ण
गन्धर्वनगरं क्षिप्रं
गन्धर्वनगरं गर्भान्
गन्धर्वनगरं व्योम्नि
गन्धर्वनगरं स्निग्धं
गर्भाधानादयो मासा
गर्भा यत्र न दृश्यन्ते गर्भास्तु विविधा ज्ञेया
गवास्त्रेण हिरण्येन
गिरि निम्ने च निम्नेषु
गुरुणा प्रहतं मार्ग गुरुभार्गव चन्द्राणां
गुरुः शुक्रश्च भौमश्च
गुरु: सौरश्च नक्षत्रं
गुरोः शुक्रस्य भौमस्य
गृहद्वारं विवर्णम
गृहयुद्धमिदं सर्वं
गृहाणां चरितं चक्र
श्लोकानामकाराद्यनुक्रमः
गृहादाकृष्य नीयेत् गृहांश्च वनखण्डांश्च गृहीतो विष्यते चन्द्रो
143
248
436
482
271
123
297, 298
390
ग्रहनक्षत्रचन्द्राणां
ग्रहनक्षत्र तिथयो ग्रहानादित्यचन्द्रौ
ग्रहाः परस्परं यत्र
331
ग्रहो ग्रहं यदा हन्यात्
395 ग्रहौ गुरुबुधौ विन्द्यात्
144
ग्रामाणां नगराणां च
3
ग्राम्या वा यदि वाऽरण्या
143 ग्राहो नरं नगं कञ्चित्
143
ग्रीवोपरकरबन्ध्यो
164
168
164
412
410
242
264
415
399
333
433
405
164
475
गृह,णीयादेकमासेन गोनागवाजिनां
293
355
गोपालं वर्जयेत् तत्र
गोवीथीमजवीथीं वा
गोवीथी रेवती चैव
गोवीथीं समनुप्राप्तः
गोवीथ्यां नागवीथ्यां
ग्रहणं रविचन्द्राणां
घ
घटिताघटितं हे
घृततैलादिभिस्वांगे
घृतो घृताचिश्च्यवन
चतुरंगबलोपेत
चतुरंगान्वितो युद्धं
चतुरस्रो यदा चापि
चतुर्थं चैन षष्ठं च
चतुर्थी पंचमी षष्ठि
चतुर्थे मण्डले शुक्रो
चतुर्थे विचरन् शुक्रो
चतुर्दशानां मासानां चतुर्दिक्षु यदा पृतना
चतुर्दिक्षु रवीन्दूनां
चतुर्भागफला तारा
501
356
201
308
390
270
296, 297
391
475
48
175
25
339
403
403
294
197
441
464
478
480
381
180
180
49
265
387
268
275
349
30
466
17

Page Navigation
1 ... 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620