Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
272
111
380
98 113 341 123 390 264 115 268 485 182 188
518
भद्रबाहुसंहिता संघशास्त्रानुपद्यत्
29 सर्वं निष्पद्यते धान्यं संवत्समुपस्थाप्य
309 सर्वकालं प्रवक्ष्यामि संवत्सरे भाद्रपदे
322 सर्वग्रहेश्वरः सूर्यः सचित्ते सुभिक्षे देशे 252 सर्वत्रैव प्रयाणेन सदृशाः केतको हन्यु
370 सर्वथा बलवान् वायु सधूम्रा या सनिर्घाता
25 सर्वद्वाराणि दृष्ट्वासौ सध्वजं सपताकं वा 144, 145 सर्वधान्यानि जायन्ते सन्ध्यानां रोहिणी पौष्यं 27 सर्वभूतभयं विन्द्यात् सन्ध्यायां कृत्तिका ज्येष्ठां 390 सर्वभूतहितं रक्तं सन्ध्यायां तु यदा शीते 350 सर्वलक्षणसम्पन्ना। सन्ध्यायामेक रश्मिस्तु 87 सर्वश्वेतं तदा धान्यं सन्ध्यायां यानि रूपाणि 168 सर्वांगेषु तदा तस्य सन्ध्यायां सुप्रदीपायां 248 सर्वाण्यपि निमित्तानि सन्ध्योत्तरा जयं राज्ञः 85 सर्वार्थेषु प्रमत्तश्च सन्नाहिको यदा युक्ता 198 सर्वानेतान् यथोद्दिष्टान् सफेनं पिवति क्षीरं
478 सर्वास्वापि यदा दिक्षु समन्ततो यदा वान्ति 110 सर्वे यदुत्तरे काष्ठे समन्ताद् बध्यते यस्तु 49 सर्वेषामेव सत्त्वानां समभूमितले स्थित्वा 472 सर्वेषां शकुनानां च समभूमितलेऽस्मिन्
468 सर्वेषां शुभ्रवस्त्राणां सप्तति चाथ वाऽशीति 289 सवऋचारं यो वेत्ति सप्तमे सप्तमे मासे
163 सविद्युत्सरजो वायु सप्तरात्रं दिनाधं च
111 सस्यघातं विजानीयात् सप्तर्षीणामन्यतमं
368 सस्यनाशोऽनावृष्टिः सप्ताधं यदि वाष्टाध 319 सस्यानि फलवन्ति सप्ताहमष्टरात्रं वा
223 साल्वांश्च सारदण्डाश्च समाभ्यां यदि शृगाभ्यां 244 सिंहमेषोष्ट्रसंकाशः सरस्तहागप्रतिमा
88 सिंहलानां किरातानां सरासिं सरितो वृक्षन् 438 सिंहव्याघ्रगजर्युक्तो सरीसृपा जलचरा
225 सिंहव्याघ्रवराहोष्ट्र सरोमध्ये स्थित. पात्रे
479 सिंहा शृगाल-मार्जारासर्पदष्टो यथा मन्त्र
370 सिंहासनरथाकारा सर्पणे हसने चापि
224 सितं छत्रं सितं वस्त्रं सर्पिस्तलनिकाशस्तु
34 सितकुसुमनिभस्तु
143 408
3
192
483 299 113
127
319 127 343 351 310 431
22 97 26 479
292

Page Navigation
1 ... 614 615 616 617 618 619 620