Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 614
________________ 280 476 479 248 181 249 484 285 485 245 230 323 443 248 516 भद्रबाहुसंहिता वृक्षं वल्ली च्छुपगुल्म 481 शम्बरान पुलिंदकांश्च वृद्धा द्रुमा स्रवन्ति 228 शयनासनजं पानं वृद्धान् साधून समागम्य 175 शयनाशनयानानां वृश्चिकं दन्दशूकं वा 477 शयनासने परीक्षा वृषकुंजरप्रासाद 477 शय्यासनं यानयुग्मं वृषभ-करि-महिष 469 शरीरं केसरं पुच्छं वषवीथिमनुप्राप्त: 296, 297 शरीरं प्रथमं लिंगं वेणान् विदर्भमालांश्च 369 शलाकिनः शिलाकृतान् वैजयन्तो विवर्णास्तु 188 शशिसूर्यों गतौ यस्य वैवस्वतो धममाली 369 शस्त्रं रक्ते भयं पीते वैश्यश्च शिल्पिनश्चापि 334 शस्त्रकोपात् प्रधावन्ते वैश्वानरपथं प्राप्तः 296, 297 शस्त्रघातास्तयायां वैश्वानरपथं प्राप्ते 391 शस्त्रेण छिद्यते जिह्वा वैश्वानरपथे विद्युत् 66 शान्ताप्रहृष्टा धर्मार्ता वैश्वानरपथेऽष्टम्यां 392 शारद्यो नाभिवर्षन्ति वैश्वानरपथो नामा 271 शास्त्राभ्यासं सदा कृत्वा व्याधयः प्रबला यत्र 246 शिशुमारो यदा केतु व्याधयश्च प्रयातानां 193 शिखामण्डलवत् यस्य व्याधिश्चेतिश्च दुष्टि 276 शिखी शिखण्डी विमलो व्याधेः कोटयः पंच 461 शिरस्यास्ये च दृश्यन्ते व्याला सरीसृपाश्चव 125 शिरो वा ब्द्यिते यस्तु शिखे विषाणवद् यस्य शकुनः कारणश्चापि 74 शिल्पिना दारु जीवानो शक्तिलांगूलसंस्थाना 22 शिशिरे चापि वर्षन्ति शतानि चैव केतनां 365 शिष्टं सुभिक्षं विज्ञेयं शनैश्चरं चारमिदं 310 शीतवातश्च विद्यु च्च शनैश्चरगता एव 176 शुकानां शकुनानां च शनैश्चरो यदा सौम्य 238 शुक्रं दीप्त्या यदि हन्यात् शनैश्चरश्च नीलाभः 404 शुक्रः शंखनिकाश: स्याद् शबरान् दण्डकानुड्रान् 387 शुक्रः सोमश्च स्त्रीसंज्ञः शबरान् प्रतिलिंगानि 281 शुक्रस्य दक्षिणां वीथीं शब्दनिमित्तं पूर्व 486 शुक्रोदये ग्रहो याति शब्दान् मुंचन्ति दीप्तासु । 25 शुको नीलश्च कृष्णश्च शब्देन महता भूमि 240 शुक्ल पक्ष वामे दक्षिण 65 462 368 367 371 199 433 श 367 334 65 166 164 368 368 403 405 333 290 298 489

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620