Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 618
________________ 520 भद्रवाहुसंहिता स्वर्गप्रीतिफलं प्राहुः स्वप्नाध्यायममुं मुख्यस्वर्गेण तादृशा प्रीतिः स्वरूपं दृश्यते यत्र स्वातौ च दशाणांश्चेति स्वातौ च मैत्रदेवे च हन्ति मूलफलं मूले हन्यादश्विनीप्राप्तः हन्युर्मध्येन या उल्का हया तत्र तदोत्पातं हयानां ज्वलिते चाग्नि: हरिता मधुवर्णाश्च हरिते सर्वसमस्यानां हरितो नीलपर्यन्तः हसने रोदने नृत्ये हसने शोचनं ब्र यात् हसन्ति कथयेन्मासं हसन्ति यत्र निर्जीवाः हस्तपादाग्रहीना वा हस्ते च ध्र वकर्माणि 182 हस्त्यश्वरथपादातं 444 हिंस्रो विवर्णः पिंगो 182 हित्वा पूर्व तु दिवस 468 हिनस्ति वीजं तोयं च 282 हीनांगा जटिला बद्धा 165 हीने चारे जनपदान् हीने मुहूर्त नक्षत्रे 283 हीयमानं यदा चन्द्रं 287 हृदये यस्य जायन्ते 26 हृदये वा समुत्पन्नात् 248 हेन्द्रस्वरो हेन्द्रकेतु: 199 हेमन्ते शिशिरे रक्तः 65 हेमवर्णः सुतोयाय । 46 हेपन्ते तु यदा राज्ञः 47 हेपन्त्यभीक्ष्णमश्वा 229 हेषमानस्य दीप्तासु 437 ह्रस्वाश्च तरवो येऽन्ये 470 ह्रस्वे भवति दुर्भिक्षं 243 ह्रस्वो रूक्षश्च चन्द्रश्च 471 हस्वो विवर्णो रूक्षश्च 456 175 178 106 323 187 276 191 395 440 482 371 236, 298 237 249 202 199 227 319 389 400

Loading...

Page Navigation
1 ... 616 617 618 619 620