Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 617
________________ सुकुमारं करयुगलं सुकृष्णा दशना यस्य सुखग्राहं लघुग्रन्थं सुगन्धगन्धा ये मेघाः सुगन्धेषु प्रशान्तेषु सुनिमित्तेन संयुक्त सुभिक्षं क्षेममारोग्यं सुरश्मी रजतप्रख्यः सुलसायां यदोत्पातः सुवर्णरूप्यभाण्डे सुवर्णवर्णी वर्षं वा सुवृष्टिः प्रबला ज्ञेया सुसंस्थानाः सुवर्णाश्च सुहृद्य तिश्च मित्रभे सूर्य काश्च सुराऽक्षुद्राः सूर्यचन्द्रमसौ पश्येद् सेनां यान्ति प्रयातां सेनाग्रे हूयमानस्य सेनापतिवधं विन्द्यात् सेनामभिमुखी भूत्वा सेनायास्तु प्रयाताया सेनायास्तु समुद्योगे सोमगृहे निवृत्तेषु सोमो राहुश्च शुक्रश्च सौदामिनी च पूर्वाच सौभाग्यमथं लभते सौम्यं बाह्यं नरेन्द्रस्य सौम्यजातं तथा विप्राः श्लोकानामकाराद्यनुक्रमः सौम्यां गतिं समुत्थाय सौम्या विमिश्रा संक्षिप्ता सौरसेनांश्च मत्स्यांश्च सौराष्ट्र- सिन्धु-सौवीरान् सौरेण तु हतं मागं सोप्यते यदा नागः 462 स्कन्धावारनिवेशेषु स्तब्धं लोचनयोर्युग्मं 463 3 95 115 183 125 381 236 432 383 341 167 स्तम्भयन्तोऽथ लांगूलं स्त्रीराज्यं ताम्रकर्णाश्च स्थले वापि विकीर्येत् स्थलेष्वपि च यद्बीजं स्थालीपिठरसंस्थाने 193 27 स्थावरस्य वनीका स्थावराणां जयं विन्द्यात् स्थावरे धूमिते तज्ज्ञा स्थिरा ग्रीवा न यस्य स्थिराणां कम्पस रणे स्थूल सुवर्णो द्य ुतिमांश्च 492 स्थूलः स्निग्धः सुवर्णश्च 401 स्थूलो याति कृशित्वं 477 स्नातं लिप्तं सुगन्धेन 186 184 200 28 स्नात्वा देहमलंकृत्य स्निग्धः प्रसन्नो विमले स्निग्धवर्णमती सन्ध्या स्निग्धवर्णाश्च ते मेघा स्निग्धः श्वेतो विशालश्च स्निग्धान्यभ्राणि यावन्ति 455 स्निग्धाः सर्वेषु वर्णेषु 26 स्निग्धा स्निधेषु चाभ्रषु 63 स्निग्धे याम्योत्तरे मार्गे स्निग्धोऽल्पघोषो धूमो 433 198 स्नेहवत्योऽन्यगामिन्यो 400 331 331 285 343 242 201 स्पृशेल्लिखेत् प्रमर्देद् स्फीताश्च रामदेशाच्च स्वं प्रकाश्य गुरोरग्रे स्वगाने रोदनं विद्यात् स्वतो गृहमन्यं श्वेतं स्वप्नफलं पूर्वगतं स्वप्नमाला दिवास्वप्नो 519 175 463 249 268 440 109 382 394 78 368 464 224 345 400 464 404 465 324 87 95 387 73 95 64 410 184 23 341 268 484 482 239 474 431

Loading...

Page Navigation
1 ... 615 616 617 618 619 620