Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
श्लोकानामकाराद्यनुक्रमः
517
285 232 432 142 351 399
389 441 401
367
200 467
शुक्ल प्रतिपदि चन्द्र शुक्लपक्षे द्वितीयायां शुक्लमाल्यां शुक्लालंकारशुक्लवर्णो यदा मेघः शुक्लवस्त्रो द्विजान् शुक्ला रक्ता च पीता शुभं वृषेभवाहानां शुभग्रहाः फलं दद्य : शुभः प्रागशुभा पश्चाद् शुभाशुभं विजानीयात् शुभाशुभं समुद्भूतं शुभाशुभे वीक्ष्यतु यो शुभ्रालंकारवस्त्राढ्या शुष्क काष्ठं तृणं वापि शुष्कं प्रदह्यते यदा शुष्यन्ति वै तडागानि शुष्यन्ते तोयधान्यानि शून्यं चतुष्पथं स्वप्ने शृगी राज्ञां विजयदः शेरते दक्षिणे पार्वे शेषप्रश्न विशेषे द्वाशेषमौत्पादिकं प्रोक्तं शौर्यशस्त्रबलोपेतः श्मशानास्थिर रज:श्मशाने शुष्कं दारुं श्यामछिद्रश्च पक्षादौ श्यामलोहितवर्णा श्रमणा ब्राह्मणा वृद्धाः श्रवणेन वारि विज्ञेयं श्रवणे राज्यविभ्रंशो श्रावका: स्थिरसंकल्पा श्रावणे प्रथमे मासे श्रीमद्वीरजिनं नत्वा
244 श्रेष्ठे चतुर्थ-षष्ठे च 351 श्वश्वपिपीलिकावृन्दं 483 श्लेषमूत्रपुरीषाणि 95 श्वेतं गन्धर्वनगरं 225 श्वेतकेशरसंकाशे 23 श्वेतः पाण्डुश्च पीतश्च 478 श्वेतः पीतश्च रक्तश्च 457 श्वेतमांसासनं यानं 483 श्वेतः श्वेतं ग्रहं यत्र 146 श्वेतः सुभिक्षदो ज्ञेयः ___ 2 श्वेतस्य कृष्णं दृश्येत् 457 श्वेताः कृष्णाः पीताः 477 श्वेते सुभिक्षं जानीयात् 250 श्वेतो ग्रहो यदा पीतो 185 श्वेतो नीलश्च पीतश्च 342 श्वेतो वाऽत्र यदा पाण्डु 271 श्वेतो रक्तश्च पीतश्च 435 श्वेतो रसो द्विजान् 383 20. षट्त्रिंशत् तस्य वर्षाणि 474 __षड्दिनं गुह्यहीनेऽपि 384 षण्मासं द्विगुणं चापि 177 षण्मासा प्रकृतिज्ञेया 203 षष्टिकानां विरागाणां 434 षोडशाक्षरतो बाह्ये 391 षोडशानां तु मासानां 323 250 संख्यानमुपसेवानो 123 संग्रहे चापि नक्षत्रे 335 संग्रामा रोरवास्तत्र
2 संग्रामाश्चापि जायन्ते 126 संग्रामाश्चानुवर्धन्ते 461 संग्राह्यं च तदा धान्यं
309 239 402 402 349 228
370 473
224
349
409 490
349
278
77 319 145 128 413

Page Navigation
1 ... 613 614 615 616 617 618 619 620