Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 613
________________ श्लोकानामकाराद्यनुक्रमः 515 289 145 67 108 वाणिजश्चैव कालज्ञः वातः श्लेष्मा गुरुज्ञेय वाताक्षिरोगो-माजिष्ठे वातिकं चाथ स्वप्नांश्च वातेऽग्नौ वासुभद्रे च वादित्रशब्दाःश्रूयन्ते वापि-कूप-तडागाश्च वाप्यानि सर्वबीजानि वामं न करोति नक्षत्रं वामभूमिजले चार वामशृगं यदा वा स्यात् वामार्धशायिनश्चैव वामो वदेद् यदा खारी वायमानेऽनिले पूर्वे वायव्यं वैष्णवं पुष्यं वायव्यामथ वारुण्यां वायव्ये वायवो दृष्टा वायुवेगसमां विन्द्यात् वारुणे जलज तोयं वासुदेवे या त्पातं वासोभिर्हरित: शुक्लैः वाहकस्य वधं विन्द्यात् वाहनं महिषीपुत्रं विंशका त्रिंशका खारी विंशतियोजनानि स्युः विंशत्यशीतिकां खारी विशति तु यदा गत्वा विकीर्यमाणा कपिला विकृताकृति संस्थाना विकृतिर्दश्यते काये विकृते विकृतं सर्व विकृतः पाणिपादाद्य: विक्रान्तस्य शिखे दीप्ते 267 विच्छिन्नविषमणालं 404 विदिक्षु चापि सर्वासु 290 विद्यु तं तु यदा विद्युत् 3 विद्रवन्ति च राष्ट्राणि 236 विपरीतं यदा कुर्यात् 229 विपरीता यदा छाया 166 विभ्राजमानो रक्तो वा 105 विरतः कोऽपि संसारी 323 विरागान्यनुलोमानि 284 विरेचने अर्थलाभः 245 विलम्बेन यदा तिष्ठेत् 201 विलयं याति यः स्वप्ने 288 विलोमेषु च वातेषु 115 विलीयन्ते च राष्ट्रा 27 विवदत्सु च लिगेषु 166 विवर्णपरुषचन्द्रः 323 विवर्णा यदि सेवन्ते 294 विशाखा कृत्तिका चैव 323 विशाखा मध्यगः शुक्र234 विशाखायां समारूढो 442 विशाखा रोहिणी भानु विशाखासु विजानीयात् 200 विशेषतामपसव्यं 251 विश्वादिसमयान्तश्च 289 विषेण म्रियते यस्तु 88 विष्टां लोभानि रौद्रं वा 289 विस्तीर्ण द्वादशांगं तु विश्वरं रवमाणाश्च 21 विश्वरं रवमानस्तु 241 विहारानुत्सवांश्चापि 462 वीणां विषं च वल्लकी 365 वीथ्यन्तरेषु या विद्युत् 224 वीरस्थाने श्मशाने च 367 वीराश्चोग्राश्च भोजाश्च 190 244 334 462 78 482 281 475 196 295 245 390 410 320 413 282 191 128 144 317 435 480 3 226 191 435 67 255 401

Loading...

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620