Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith
View full book text
________________
यद्यत्तरासु तिष्ठेत् यद्यत्पातः श्रिया कश्चित् यद्य ुत्पाताः प्रदृश्यन्ते यद्यत्पातो बलन्देवे यः प्रकृतेर्विपर्यासः यवगोधूमब्रीहाणायस्तु लक्षणसम्पन्नो
यस्माद्देवासुरे युद्धे यस्मिन् यस्मिंस्तु नक्षत्रे
यस्य देशस्य नक्षत्रं
यस्य यस्य च नक्षत्रं
यस्य वा सम्प्रयातस्य यस्यापि जन्मनक्षत्रं यस्याः प्रयाणे सेनायायः स्वप्ने गायते हसतें यां दिशं केतवोऽचिभिया चादित्यात् पतेदुल्का या तु पूर्वोत्तरा विद्य ुत् यात्रामुपस्थितोपकरणं यानानि वृक्ष-वेश्मानि
यानि रूपाणि दृश्यन्ते
यायिनः ख्यातयाः सस्यः
यायिनो वामतो हन्युयायिनौ चन्द्र-शुक्रौ तौ या वक्रा प्राङ्मुखो छाया यावच्छायाकृति -
युगान्त इति विख्यातः
युद्धप्रियेषु हृष्टेषु
युद्धानि कलहा बाधा
यूपमेकखरं शूलं यः ये केचिद् विपरीतानि ये तु पुष्येण दृश्यन्ते
येऽन्तरिक्षे जले भूमौ विदिक्षु विमिश्राश्च
श्लोकानामकाराद्यनुक्रमः
284
235
235
234
16
409
179
येषां निदर्शने किंचित्
येषां वर्णेन संयुक्ता
येषां सेनाषु निपतते
यो नरोऽत्रैव सम्पूर्णैः
यो नृत्यन् नीयते बद्ध्वा
र
176
रक्तं गन्धर्वनगरं
310
रक्तपीतानि द्रव्याणि रक्तं मज्जां च मुंचन्ती
290, 415
393
रक्तमाला तथा माला
186
रक्तवर्णो यदा मेघरक्तवस्त्राद्यलंकारैः
31
187
रक्तः शास्त्रप्रकोपश्च 437 रक्तसूवरसूत्रैर्वा
368
रक्तानां करवीणानां
24
रक्ता पीता नभस्
65
रक्ता रक्तेषु चाभ्रषु रक्तेः पांशुः सधूमं
192
230 रक्ते पुत्रभयं विन्द्यात्
168
रक्तो वा यथाभ्यु
रक्तो वा यदि वा नीलो
401
400 रक्तो राहुः शशि सूर्यो
413
रतिप्रधाना मोदन्ति
470
रथायुधानामश्वानां
176 रश्मिवती मेदिनी भाति
25
196
244
436
168
165
372
228
रसाः पांचाल - वाह्लीका:
रसाश्च विरसा यत्र
रागद्वेषौ च मोहं च
राजदीपो निपतते
राजवंशं न वोच्छ्द्यिात्
राजा चावनिजा गर्भा
राजानश्च विरुध्यन्ते
राजा तत्प्रतिरूपस्तु
513
192
21
29
473
476
142, 146
431
471
441
95
480
381
482
439, 481
25
66
96
226
47
402
357
307
75
64
269
244
182
243
205
394
344
97

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620