Book Title: Bhadrabahu Samhita
Author(s): Nemichandra Jyotishacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 611
________________ यद्यत्तरासु तिष्ठेत् यद्यत्पातः श्रिया कश्चित् यद्य ुत्पाताः प्रदृश्यन्ते यद्यत्पातो बलन्देवे यः प्रकृतेर्विपर्यासः यवगोधूमब्रीहाणायस्तु लक्षणसम्पन्नो यस्माद्देवासुरे युद्धे यस्मिन् यस्मिंस्तु नक्षत्रे यस्य देशस्य नक्षत्रं यस्य यस्य च नक्षत्रं यस्य वा सम्प्रयातस्य यस्यापि जन्मनक्षत्रं यस्याः प्रयाणे सेनायायः स्वप्ने गायते हसतें यां दिशं केतवोऽचिभिया चादित्यात् पतेदुल्का या तु पूर्वोत्तरा विद्य ुत् यात्रामुपस्थितोपकरणं यानानि वृक्ष-वेश्मानि यानि रूपाणि दृश्यन्ते यायिनः ख्यातयाः सस्यः यायिनो वामतो हन्युयायिनौ चन्द्र-शुक्रौ तौ या वक्रा प्राङ्मुखो छाया यावच्छायाकृति - युगान्त इति विख्यातः युद्धप्रियेषु हृष्टेषु युद्धानि कलहा बाधा यूपमेकखरं शूलं यः ये केचिद् विपरीतानि ये तु पुष्येण दृश्यन्ते येऽन्तरिक्षे जले भूमौ विदिक्षु विमिश्राश्च श्लोकानामकाराद्यनुक्रमः 284 235 235 234 16 409 179 येषां निदर्शने किंचित् येषां वर्णेन संयुक्ता येषां सेनाषु निपतते यो नरोऽत्रैव सम्पूर्णैः यो नृत्यन् नीयते बद्ध्वा र 176 रक्तं गन्धर्वनगरं 310 रक्तपीतानि द्रव्याणि रक्तं मज्जां च मुंचन्ती 290, 415 393 रक्तमाला तथा माला 186 रक्तवर्णो यदा मेघरक्तवस्त्राद्यलंकारैः 31 187 रक्तः शास्त्रप्रकोपश्च 437 रक्तसूवरसूत्रैर्वा 368 रक्तानां करवीणानां 24 रक्ता पीता नभस् 65 रक्ता रक्तेषु चाभ्रषु रक्तेः पांशुः सधूमं 192 230 रक्ते पुत्रभयं विन्द्यात् 168 रक्तो वा यथाभ्यु रक्तो वा यदि वा नीलो 401 400 रक्तो राहुः शशि सूर्यो 413 रतिप्रधाना मोदन्ति 470 रथायुधानामश्वानां 176 रश्मिवती मेदिनी भाति 25 196 244 436 168 165 372 228 रसाः पांचाल - वाह्लीका: रसाश्च विरसा यत्र रागद्वेषौ च मोहं च राजदीपो निपतते राजवंशं न वोच्छ्द्यिात् राजा चावनिजा गर्भा राजानश्च विरुध्यन्ते राजा तत्प्रतिरूपस्तु 513 192 21 29 473 476 142, 146 431 471 441 95 480 381 482 439, 481 25 66 96 226 47 402 357 307 75 64 269 244 182 243 205 394 344 97

Loading...

Page Navigation
1 ... 609 610 611 612 613 614 615 616 617 618 619 620